________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8893
स्य,सामिचित्यविश्वजिदतिरात्रयाजिनः सत्यमङ्गलरनखेटदीक्षितस्य तनयः,कामाक्षीगर्भसम्भवः, श्रीमदर्धनारीश्वरदीक्षितगुरुचरणसहजतालब्धविद्यावैशयः, श्रीराजचूडामणिर्नाम विद्वत्कविराजचूडामणिः । सूत्र-ध्वन्यध्वन्यधिकं चमत्कृतिकृतो यस्याद्भुताः सूक्तयः
सारस्येन सुधां सुधां विदधते तां शर्करां शर्कराम् । सावित्र्याः प्रथमं यमुज्ज्वलगुणं तन्त्र(वत्रे) स्वयं भारती
षड्भाषाचतुरः स एष भुवने न ज्ञायते केन वा ॥ पारि-तेन हि गर्भसप्तम एव हायने विरच्य सबहुमानमस्माकं हस्ते दत्ता किल कमलिनीकलहंसनामधेया शृङ्गाररसमणिपेटिका नाटिका । End: तथापीदमस्तु (भरतवाक्यम् )
साहित्ये तनुतां मनः सुमनसः सन्तो भजन्तां सुखं सोमालङ्कृतशेरवरे भवतु मे वामाङ्गजानौ मतिः । धीरश्रीचिनभूपयाच्युतधराधौरेयभाग्योन्नती राज्यं श्रीरघुनाथनायकविभौ रज्येत्सहस्रं समाः ।
(इति निष्क्रान्तास्सर्वे) Colophon:
ग्रन्थश्चायं समाप्तः ॥
No. 12507. कमलिनीकलहंसम्.
KAMALINIKALA HAMSAM. Substance, palm-leaf. Size, 164 x 17 inches. Pages, 76. Lines, 6 on a
page. Character,Grantha. Condition, injured. Appearance, new. Complete. Same work as the above. Six foll. at the end contain a portion of another copy of this work.
No. 12508. कमलिनीकलहंसम् .
KAMALINIKALAHAMSAM. Substance. palm-leat. Size, 17x11 inches. Pages, 66. Lines, 7 on"a
page. Character, Grantha. Condition, injured. Appearanoe, old. Same work as the above. Almost complete (without Bharataväkya).
627-A
For Private and Personal Use Only