________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8378
A DESCRIPTIVE CATALOGUE OF
सू-(सविनयं शिरसि कृत्वा वाचयति) ।
विजानतां किंचिदजानतां वा समानमाराधनमेकमर्थ्यम् ।
वैदग्ध्यविन्यासमहार्थगर्भम . . . नाटकमाविरस्तु । इति । (सानन्दम् ) अहो अस्मदभिमतमेवानुरुन्धे परिषदाज्ञा । यत् ज्ञान मुद्रामाशास्ते ।
नटः-भाव कस्य उण कइणो एसा ।। सूत्र--(सबहुमानम् ) कस्यापि . . स्येदं कर्णामृतम् ।
नाहं किंचिदवेदिषं नयविदो नन्दन्तु निन्दन्तु वा यद्यत्कल्पितमादरेण रतये देव्या च देवेन, च । तत्तत्साहसिको ब्रुवे श्रुतिवधूसीमन्तचिन्तामणेः
केलीप . . . . रिति विदुर्विद्वत्सु मद्वत्सलाः ॥ इति । नटः--(सप्रत्यभिज्ञम् ) भाव सो मए परिण्णादो। ता झत्ति आरहिजइ । एड को उण पुडमो पवेसो । सूत्र-(सस्मितम् अङ्गुल्या निर्दिशन्)-नन्वेष वृद्धकञ्चुकी ।
(इति नटेन सह निष्क्रान्तः)
प्रस्तावना ॥
आर्तपरित्राणधर्मसेतुपालः शौरिभूपालः शरारुमृगकुशरण्यमपीदं कृष्णारण्यं
स्वकृतमिदमेव कृष्णपुरं चिरादधिवसंश्चिरप्रार्थितोदयमचिरज्योतिरिव दृष्टनष्टमात्मनः प्रसवमनुस्मृत्य दूयमानमानसां पद्मिनी देवी परिसा(न्त्वयन्नास्ते). End: राजा--विभीषण किं ते भूयः प्रियमुपहरामि ।
(प्रविश्य सूत्रधारः) सूत्र-किमितोऽपि प्रियमस्ति ।
चिन्तायोगः समारम्भो व्यापारी हेतुदर्शनम् ।
अभीष्टलाभ इत्यर्थपञ्चकं नाटकीकृतम् ॥ तथापीदमस्तु भरतवाक्यम् ॥
(इति सर्वे निष्क्रान्ताः) Coolphon:
अमीष्टलामो नाम पञ्चमोऽङ्कः ॥
For Private and Personal Use Only