SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8378 A DESCRIPTIVE CATALOGUE OF सू-(सविनयं शिरसि कृत्वा वाचयति) । विजानतां किंचिदजानतां वा समानमाराधनमेकमर्थ्यम् । वैदग्ध्यविन्यासमहार्थगर्भम . . . नाटकमाविरस्तु । इति । (सानन्दम् ) अहो अस्मदभिमतमेवानुरुन्धे परिषदाज्ञा । यत् ज्ञान मुद्रामाशास्ते । नटः-भाव कस्य उण कइणो एसा ।। सूत्र--(सबहुमानम् ) कस्यापि . . स्येदं कर्णामृतम् । नाहं किंचिदवेदिषं नयविदो नन्दन्तु निन्दन्तु वा यद्यत्कल्पितमादरेण रतये देव्या च देवेन, च । तत्तत्साहसिको ब्रुवे श्रुतिवधूसीमन्तचिन्तामणेः केलीप . . . . रिति विदुर्विद्वत्सु मद्वत्सलाः ॥ इति । नटः--(सप्रत्यभिज्ञम् ) भाव सो मए परिण्णादो। ता झत्ति आरहिजइ । एड को उण पुडमो पवेसो । सूत्र-(सस्मितम् अङ्गुल्या निर्दिशन्)-नन्वेष वृद्धकञ्चुकी । (इति नटेन सह निष्क्रान्तः) प्रस्तावना ॥ आर्तपरित्राणधर्मसेतुपालः शौरिभूपालः शरारुमृगकुशरण्यमपीदं कृष्णारण्यं स्वकृतमिदमेव कृष्णपुरं चिरादधिवसंश्चिरप्रार्थितोदयमचिरज्योतिरिव दृष्टनष्टमात्मनः प्रसवमनुस्मृत्य दूयमानमानसां पद्मिनी देवी परिसा(न्त्वयन्नास्ते). End: राजा--विभीषण किं ते भूयः प्रियमुपहरामि । (प्रविश्य सूत्रधारः) सूत्र-किमितोऽपि प्रियमस्ति । चिन्तायोगः समारम्भो व्यापारी हेतुदर्शनम् । अभीष्टलाभ इत्यर्थपञ्चकं नाटकीकृतम् ॥ तथापीदमस्तु भरतवाक्यम् ॥ (इति सर्वे निष्क्रान्ताः) Coolphon: अमीष्टलामो नाम पञ्चमोऽङ्कः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy