SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8376 A DESCRIPTIVE CATALOGUE OF नेपथ्ये. सुग्रीव ! इत इतः । (प्रविश्य) पारिपार्श्वकः-भाव कुतो नु खल्वेष समुत्थितो ध्वनिः प्रवर्तते श्रोत्रविदारणो महान् । . प्रचण्डवातोडतभीमगामिनां वलाहकानामिव वेऽभिगर्जताम् ॥ सूत्र--मारिष किं नावगच्छसि ? एष खलु सीतापहरणजनितसंतापस्य, रघुकुलप्रदीपस्य, सर्वलोकनयनाभिरामस्य (रामस्य) दाराभिमर्शननिर्विषयीकृतस्य, सुविपुलमहाग्रीवस्य (सुग्रीवस्य) च परस्परदारकृतप्रतिज्ञयोः सर्ववानरपति मेवा लिनं हन्तुं समुद्योगः प्रवर्तते ॥ तथा हि :-- इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ । पुन(:)स्थापयितुं प्राप्ताविन्द्रं हरिहराविव ॥ [निष्क्रान्तौ स्थापना । End: अमिः-भद्रमुख ! एते(ता) महेन्द्र(नि)योगात् भरतशत्रुघ्नपुरस्सराः प्रकतयो भवन्तमुपस्थिता(:) । इमे च महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति ॥ रामः-~अनुगृहीतोऽस्मि ।। अमिः-भद्रमुख ! किं ते भूयः प्रियमुपहरामि ? रामः---यदि मे भगवान् प्रसन्नः, किमुत्तरमहमिच्छामि ? (भरतवाक्यम्.) भवन्तु(न्त्व)रजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजा(ज)सिंहः प्रशास्तु नः ।। (निष्क्रान्त(:)सर्वे.) Colophon: सप्तमोऽङ्कः ॥ No. 12493. अभिषेकनाटकम्. ABHISEKANATAKAM. Substance, paper. Size, 80x5 inches. Pages, 121. Lines, B on a page. Character, Dāvanāgari. Condition, good. Appearance, new. Begins on fol. la. The other works herein are Ascaryacūdāmaņi 62a, Pratimānātaka 129a. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy