SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8874 A DESCRIPTIVE CATALOGUE OF Beginning: . . . . . . . . . . . . रूपिणीम् । ___मध्यमामक्षराकारां वन्दे तामपि वैखरीम् ॥ इह खलु सकलकलासार्वभौमः श्रीकालिदासः प्रारिप्सितस्य प्रबन्धस्याविनेन परिसमाप्त्यर्थ विशिष्टेष्टदेवतास्मरणद्वारेणाशिषं प्रयुक्रे-या सृष्टिरित्यादि । या सृष्टिः स्रष्टुः ब्रह्मणः आया सृज्यत इति सृष्टिः ब्रह्मणः प्राथमिकी सृष्टिरापः ; अप एव ससर्जादावित्युक्तत्वात् । . End: - अथ कथमार्यपुत्रेण स्मृतो दुःखभागयं जनः । मोहात् मया। हे सुतनु मोहादज्ञानात् [बद्धबीजः श्लथीकतकः] अधरं परिबाधमानः उष्णबाष्पपतनात् क्लेशकरः यो बाष्पः पूर्व मयोपेक्षितः नावलोकितः कुटिलपक्ष्मबिलमं कोपकुटिलोच्छू ने नपक्ष्मागविलग्नं तं बाष्पं नेत्राम्बु अद्येदानी प्रमृज्य मार्जन कृत्वा विगतानुशयो मुक्तवि(षादः). .. No. 12490. अभिज्ञानशाकुन्तलप्राकृतविवृतिः. ABHIJÑANAŚÅKUNTALAPRĀKŘTAVIVRTIŅ. Substance, paper. Size, 103 x 4 inches. Pages, 19. Lines, 9 on a page. Character, Devanagari. Condition, slightly injured. Appear.ance, new. Complete. A work containing the Sanskrit rendering of the Prākṣtà passages occurring in the Abijñānaśākantala. The author who does not mention his name is a disciple of Rāmāsa and salutes Vināyaka. Dated Samvat 1900, Jyēșthasukla, 14th, Sunday. Beginning: नत्वा रामेशगुरवे द्विपास्थाय च भक्तितः । शाकुन्तलप्राकृतस्य संस्कृतेनार्थ उच्यते ॥ नटीआर्यपुत्रेयमस्मि । आज्ञापयत्वार्यः । कोऽनुयोगोऽनुष्ठीयतामिति । नटी सुविहितप्रयोगतया आर्यस्य न किमपि परिहास्यते । End: - अदितिः अनया आनन्दमनोरथसम्पत्या कण्वोऽपि तावत् श्रुतविस्तार । मेनका रहस्येव संविहिता । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy