SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPT8. 8873 No. 12488. अभिज्ञानशाकुन्तलव्याख्या-साहित्य टीका. ___ABHIJNANASAK UNTALAVYAR HYA : SAHITYATIKA. Substance, palm-leat. Size, 18} x 14 inches. Pages, 114. Lines, 8 on a page. Character, Telugn. Condition, fair. Appearance, old. Complete. This commentary was written by Srinivādācārya, son of Timmapärya belonging to the Vāikbānasagūtra. The introductory stanzas are not found in this MS. Beginning: इह खलु सकलकविकुलतिलकप्रसिद्धकालिदासनामा कविः नाटकान्तं कवित्वमिति धिया नाटकरूपप्रबन्धं निर्मित्सुश्चिकीर्षितग्रन्थस्याविनेन परिसमा। प्तिमभिलषन् ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्यालंकारिकशासनमप्यनुसरन् प्रकृतोचितनान्दीरूपामाशिषं प्रयुक्रे-या सृष्टिरित्यादिना । तामिः प्रत्यक्षाभिरष्टाभिम्तनुभिः प्रपन्न ईशोऽवत्विति योजना । कीदृश्यस्तनव इत्यत (आह)-स्रष्टुः ब्रह्मणः । End: __ आत्मभूः स्वयंभूः ममापि पुनर्भवं पुनर्जन्म क्षपयतु अपाकरोतु । अनेन प्रशस्ति म सन्ध्यङ्गमुक्तम् । तदुक्तम्-- प्रशस्तिः शुभशंसनम् ' इति । अत्र पुनर्जन्मक्षपणस्यात्यन्तनिषिद्धत्वोपलक्षितपरमानन्दस्वरूपत्वे शुभत्वम् । अतस्तदाशंसा भवति । एवं सर्वनाटकेषु वाक्येषु शुभशंसा योजनीया ॥ (निष्क्रान्ताः सर्वे) ॥ Colophon: इति श्रीसकलसुरासुरसेवितश्रीवेङ्कटेशचरणाम्बुजसमाराधकतिम्मयार्यपुत्रेण सकलकलाप्रवीणेन वैखानसकुलोत्तंसेन श्रीनिवासाचार्येण विरचिते प्रौढवेधे साहित्यटीकासमाख्याने शाकुन्तलव्याख्याने सप्तमोऽङ्कः । No. 12489. अभिज्ञानशाकुन्तलव्याख्यानम्. ABHIJÑANASĀKUNTALAVYĀKHYANAM. Substance, palm-leaf. Size, 18 x 14 inches. Pages, 152. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, new. Breaks off in the sixth act. Similar to the above. The commentator's name is not given. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy