SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8360 A DESCRIPTIVE CATALOGUE OF . No. 12459. अनर्घराघवव्याख्या-इष्टार्थकल्पवल्ली. ANARGHARAGHAVAVYAKHYA : ISTARTHA KALPAVALLI Substance, palm-leat. Size, 151 x 1 inches. Pages, 224. Lines, 10 on . page. Character, Grantha. Condition, good. Appearance, new. Contains the first two acts. Same work as the above. __No. 12460. अनर्घराघवव्याख्या-तात्पर्यदीपिका.. ANARGHARAGHAVAVYĀKHYĀ: TĀTPARYADIPIKĀ. • Bobstance, paper. Size, 113 x 45 inches. Pages, 242. Lines, lŮ on a page. Character, Devanagari. Condition, good. Appearance, new. Complete. This commentary on the Auargharăghava was composed by Viņņupandita, and is called Tatparyadipika. Beginning: अनणीयांसमीशानं नत्वोमां च पुराविदः । अनर्धराघवग्रन्थीनुनाति यथामति । प्रायो दुर्घटशब्दार्थः प्रथमाके विचार्यते । सरामलक्ष्मणो यत्र कौशिको गतवान् गृहम् ॥ आचारपरम्परापरिप्राप्तमिष्टदेवतानमस्कारवत् उपासनमपि इष्टसाधनमिति शिक्षार्थ दर्शयति-निष्प्रत्यूहेत्यादि । भगवत ऐश्वर्यादिभाजस्ते लोचने उपास्महे सत्यं भावयामः । किमर्थ, निष्प्रत्यूह, [प्रत्यूहो विघ्नप्रध्वंसाय अभावार्थे अव्ययमित्यादिना अव्ययीभावः । क्रियाविशेषणपक्षो नातिप्रशस्तः । End: टीकाः पुराणकृतिनां यदपीह सन्ति धीरास्तथापि मम वाचि रसोऽस्ति कोऽपि । वासन्तिकान(न्य)लतिकाः कति नाम सन्ति वासन्तिकापरिमलः पुनरन्य एव ॥ Colophon: ...इति श्रीविष्णुपण्डितकृतायां मुरारिटीकायां तात्पर्यदीपिकायां सप्तमात्रविवृतिः समाप्ता ॥ Date of copying:संवत् १८९९ फाल्गुनशुद्ध ११ रवि. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy