________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8360
A DESCRIPTIVE CATALOGUE OF
. No. 12459. अनर्घराघवव्याख्या-इष्टार्थकल्पवल्ली. ANARGHARAGHAVAVYAKHYA : ISTARTHA
KALPAVALLI Substance, palm-leat. Size, 151 x 1 inches. Pages, 224. Lines, 10 on .
page. Character, Grantha. Condition, good. Appearance, new. Contains the first two acts. Same work as the above.
__No. 12460. अनर्घराघवव्याख्या-तात्पर्यदीपिका.. ANARGHARAGHAVAVYĀKHYĀ: TĀTPARYADIPIKĀ. • Bobstance, paper. Size, 113 x 45 inches. Pages, 242. Lines, lŮ on a
page. Character, Devanagari. Condition, good. Appearance, new. Complete.
This commentary on the Auargharăghava was composed by Viņņupandita, and is called Tatparyadipika. Beginning:
अनणीयांसमीशानं नत्वोमां च पुराविदः । अनर्धराघवग्रन्थीनुनाति यथामति । प्रायो दुर्घटशब्दार्थः प्रथमाके विचार्यते ।
सरामलक्ष्मणो यत्र कौशिको गतवान् गृहम् ॥ आचारपरम्परापरिप्राप्तमिष्टदेवतानमस्कारवत् उपासनमपि इष्टसाधनमिति शिक्षार्थ दर्शयति-निष्प्रत्यूहेत्यादि । भगवत ऐश्वर्यादिभाजस्ते लोचने उपास्महे सत्यं भावयामः । किमर्थ, निष्प्रत्यूह, [प्रत्यूहो विघ्नप्रध्वंसाय अभावार्थे अव्ययमित्यादिना अव्ययीभावः । क्रियाविशेषणपक्षो नातिप्रशस्तः । End:
टीकाः पुराणकृतिनां यदपीह सन्ति धीरास्तथापि मम वाचि रसोऽस्ति कोऽपि । वासन्तिकान(न्य)लतिकाः कति नाम सन्ति
वासन्तिकापरिमलः पुनरन्य एव ॥ Colophon: ...इति श्रीविष्णुपण्डितकृतायां मुरारिटीकायां तात्पर्यदीपिकायां सप्तमात्रविवृतिः समाप्ता ॥
Date of copying:संवत् १८९९ फाल्गुनशुद्ध ११ रवि.
For Private and Personal Use Only