SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8348 A DESCRIPTIVE CATALOGUE OF अद्य खलु निरन्तरदुरन्तभुजकुन्तबलाक्रान्तसामन्तसीमन्तनिघा(खा)तनिज. मुद्राङ्कितजयस्तम्भ श्रीचिकदेवरायपृथ्वीरमणगर्भाब्धिसंभवस्य राजश्रीवरकण्ठी. रवनरसमहीपालस्य तदीयगर्भशुक्तिकाजनित श्रीकृष्णयुवराजमाणिक्यस्य च नि. देशेन मूर्तीकृतेनेव तत्प्रणयरम्येण स्वामिकार्यपरतन्त्रचित्तवृत्तिना समस्ताधिकारचमत्कारिणा राजश्रीचेन्नकृष्णपण्डितशिखामणिना श्रीमतो विजयराघवस्वामिनः प्रबोध्यते पुनरभिनवः समन्ततो वसन्तोत्सवः । पुरा खलु समस्तविद्याविचारणप्रवीणो गौतमान्ववायमहोदन्वत्सम्पूर्णनी. हारकिरणो निरन्तरसन्तन्यमानबहुविधसपर्यासन्तेषितपरमेश्वरप्रसादभूमिः, प्रत्यग्रचन्द्रमा इव समस्तजनसंसेव्यमानः, कौस्तुभमणिरिव विश्वम्भरालङ्का(र)भूतः, चतुरानन इव तत्तादृशसारस्वतरसानुभावजनितानन्दः, सुधांशुशेखर इव सुकुमारवैभवः, सर्वश्रुतिगोचरमहिमातिरेकतया नारायणपदवाच्यतामपि आत्मनः सफलीकुर्वन् , वसिष्ठ इव सत्कर्मानुष्ठानवरिष्ठः, श्रीमान्, वैदिकसार्वभौमः कश्चन विपश्चिदाविरासीत् । अपिच, प्रथमानगुणग्रथिता विद्वन्मणयश्च सर्वतः सन्ति । तत्र हि नायकभावः प्राप्तो मध्यस्थताजुषा येन || यमेव खल्वेवमद्यापि लोकास्तर्कयन्ति "वेदः किं नु शरीरवान् किमथवा धर्मः कलौ कायभृच्छान्तिः किं नु शरीरिणी किमु दया कूलङ्कषा देहिनी । मन्त्राणां निचयो नु किं समुदयः किं वा गुणानां परा शक्तिस्तस्य महेश्वरस्य जगदानन्दाय मूर्ता नु किम् ॥” इति ॥ तस्य नारायणार्यस्य तनयो विनयोज्वलः । अग्रजानुग्रहावाप्तविद्याहृद्यतमोऽभवत् ॥ अरुन्धती सुयज्ञेन यथा मुदमविन्दत । सापि रङ्गाम्बिका येन साध्वीनामुत्तमा तथा । "गिरां देवी देवीकरकलितवालव्यजनिकाशिखोदश्चच्चञ्चत्पवनपृथुकाकीर्णचिकुरा । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy