SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE O 8322 Beginning: श्रुत्वेति । भुवनवृत्तान्तं पातालवृत्तान्तमित्यर्थः । विषयं भुवनं जगदित्यमरः, वार्ता प्रवृत्तिवृत्तान्त इत्यपि । उत्तमाङ्गना (ना)यिका, स्त्री योषिदबलेत्युपक्रम्य विशेषास्त्वङ्गना भीरुरित्यमरः । विस्मयेन विकसिते अक्षिणी लोचने यस्याः सेति ; विस्मयोऽद्भुतमाश्चर्यमित्यमरः । लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणीत्यमरः । सस्मितमिति क्रियाविशेषणम् ; सहासमित्यर्थः । स्यादाच्छुरितकं हासस्सोबासस्तु मनास्मितमित्यमरः । इदं वक्ष्यमाणमभाषत भाष व्यक्तायां वाचि लडात्मनेपदम् । Colophon: इति श्रीसर्वविद्यानिधानकविवर्यसरस्वतीकृतायां दशकुमारव्याख्यायां प्रथमोल्ला(च्छा)सः ॥ End: . अर्थमूला अर्थाधीनाः । दौर्बल्यात् दुर्बलस्य भावः तथा आकलय्य मनसि कृत्वेत्यर्थः । योगात् " उपाये भेषजे विद्भिदृष्टिसंहनने धने । विसव्धे पतिनिध्यानं युक्तिन्याये वयोजने (१) ॥" इति महीय(धर): ॥ Colophon : इति श्रीसकलशास्त्रार्थकीकृतशेमुषीविलाससान्द्रप्रवर्तितासंख्ययशस्समुद्रविद्वत्परिषचन्द्रपतीन्द्रसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीकृतायां दशकुमारव्याख्यायां पदचन्द्रिकाभिधायां विश्रुतचरितं नामाष्टम उच्छासः ।। समाप्तश्चायं दण्डिकृतो ग्रन्थः ॥ The date of the MS. is given :-- संवत् १८९६ पौषशुक्ल ७ शनिवासरे ॥ No. 12399. द्रौपदीचरित्रम. DRA UPADIOARITRAM. Pages, 3. Lines, 9 on a page. Begins on fol. 11ba of the MS. described under No. 9731. Complete. A prose work describing the incidents of the Mahābbārata that took place from the time when Dharmaputra played at dice with For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy