SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8321 Beginning: ब्रह्माण्डच्छत्रदण्डश्शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽभिदण्डः श्रेयस्त्रैविक्रमस्ते वि(त)रतु विबुधद्वेषिणां कालदण्डः || अस्ति समस्तनगरीनिकषायमाणा शश्वदगण्यपण्यविस्तारितमणिगणादिवस्तुव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुण्पपुरी नाम नगरी । तत्र सतततुलितवियन्मध्यहंसो राजहंसो नाम घनदर्पकन्दर्पसौन्दर्यसोदर्यनिरवद्यरूपो भूपो बभूव । तस्य वसुमती नाम सुमती लीलावती कुलशेखरमणी बभूव । Colophon: __इति दण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथमोच्छ्रासः ।। End: धार्मिकतामुद्भावयन् नास्तिकान् कदर्थयन् कण्टकान् विशोधयन् मित्रोपधीनुपनन् चातुर्वण्य स्वधर्मेषु स्थापयन् अहिंसन् हरेयमर्थान् । अर्थमूला हि दण्डविशिष्टकर्मारम्भाः न चान्यदस्ति पापिष्ठं तद्दौर्बल्यादित्याक(लय्य)योगानुपयुञ्जन् तटस्थ इवावेक्षमाणोऽप्रमत्तो यथोचितं त्रिवर्गमन्वतिष्ठम् इत्युपधाभिः संशोध्य परीक्षितं कुमारं मातुलवंशान्वितं मन्त्रिणमन्यांश्च स्वामिभक्तौ परीक्षितानधिकारिणः सहायान् संगृह्य तटस्थ इवावेक्षमाणोऽप्रमत्तः यथोचितं त्रिवर्गमन्वतिष्ठं ॥ Colophon: इति दण्डिनः कृतौ दशकुमारचरिते विक्रमचरितं नामाष्टमोच्छासः ।। The date of the MS. is given : मितिश्रावणवदि त्रयोदशी शनिवासरे संवत् १८८६. No. 12398. दशकुमारचरितव्याख्या-पदचन्द्रिका. DAŠAKUMĀRACARITAVYAKHYA : PADACANDRIKĀ. Substance, paper. Size, 103 x 4g inches. Pages, 105. Lines, 12 on a page. Charaoter, Dēvanāgari. Condition, slightly injured. Appearance, old. Complete. Without Pūrvapitbika and the Uttarapīķhikā. A commentary named Padaoandrikā. on Dandin's Dasakumāracarita desoribed above : by Kavindrācāryasarasvati, For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy