SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8305 vanquishment of Yama, the god of death, by Siva to protect his devotee Markāņņēya on whom he ultimately conferred immortality. The second Āśyāsa gives an account of Siva's swallowing the Kālakūta poison produced at the time of the churning of the ocean by the Dāvas and A suras. Ju the third Asvāsa, the destruction by Siva of Daksa (the father-in-law of Siva) and of the sacrifice performed by him is described. The author of the work is Kavivådiśēkbara. He salutes Kálidāsa, Kgēmēndra and Haradatta and ways that he came to write this work at the cominand of Siva who appeared before him in a dream as an ascetic and bade him do so. Beginning: वन्दे वेतण्डवदनं यच्छुण्डा लीलयोद्धृता । ब्रह्माण्डमण्टपारम्भस्तम्भतां लभते क्षणम् ।। वाणी ताण्डवमाधत्तां मजिह्वारङ्गमण्टपे । हृद्या यद्भूमिकालीला विद्या वेदपुरस्सरा(री) ॥ श्रीकण्ठदर्शननिरूपणभाग्यलक्ष्मीसिंहासनप्रथमदेशिकतानिबद्धः । पट्टाभिषेचनविधिः प्रथितः पृथिव्यामेकाम्रनाथसविधेऽजनि यस्य काञ्चचाम् ॥ तमादिशत्तापसवेषधारी स्वप्ने कदाचित्स्वयमेत्य शम्भुः । निजापदानै निखिलैरुपेतं प्रबन्धमेकं परिकल्पयेति ॥ तत इदमभिजातगद्यपद्यप्रतिपदपल्लवितप्रसादरम्यम् । अकृत स कविवादिशेखरोऽयं शिवचरितं रसभासुरं प्रबन्धम् || प्रथमापत्यसौभाग्यं पार्वतीपरशेयोःः । । मजे गजेन्द्रवदनं प्रत्यूहव्यूहशान्तये ॥ कृतिने कालिदासाय क्रियते विनयाञ्जलिः । कवितामौक्तिकं यस्य त्रिलोकीतिलकायते ।। क्षेमेन्द्राय कवीन्द्राय क्षेममाशास्महे वयम् । स्वादुना यत्कवित्वेन सुधास्तुतिविधा मुधा ॥ काव्येषु सुकुमारेषु काठिन्यं कुत्रचित् प्रियम् ।. स जयति हरदत्तस्सर्वविद्याधिपत्यै पशुपतिवरदत्तो यस्य पट्टाभिषेकः । दिशि दिशि विततानां यद्यशोमञ्जरीणां परिमलपरिवाहे मज्जतीव प्रपञ्चः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy