SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassaga 8304 A DESCRIPTIVE CATALOGUE OF तदा विनोदाय भवो भवान्यास्सभाजनानां च सभाजनाय । सस्मार मायां निजरूपदीपच्छायां त्रिलोकीपुरशिल्पकारी ।। तत्क्षणमेव देवदेवस्य भाववेदिनी सिद्धयोगिनीभूमिकामादाय पुरोबभूव Colophon: इति गुरुस्वयम्भुना(थरामकृती) शङ्करानन्दनानि चम्पुकाव्ये प्रथमोच्छासः । End: पुरन्दरो मनोरथसंसिद्धिसाधनं महेश्वराराधनमादिश्यान्तरधात् । Colophon: इति गुरुस्वयम्भुनाथरामकृतौ शङ्करानन्दनानि चम्पुकाव्ये चतुर्थोच्छ्रासः ॥ जटाटव्या हंसो विधिरवधिमप्राप्य विधुरो जिहीते पादाब्जंतपनखमयूखावलिनिभात् । पन(यत)स्तस्मै मौलिं स्फुटयितुमिव प्रागभिमतं सभानाथोत्क्षिप्तं जयति तदियं नाट्यलटहः (१) ॥ विधिवदथ बिडौजसो निदेशात् . . . • • • • • पाण्डुसूनुर्महेश्वरपरिगृहीतसूकरो ततः प्रमोदाश्रुधारापूर्वमेव चन्द्रशेखरचरणारविन्दकत(दत्त)चक्षुरिन्द्रियो माहेन्द्रियः परमानन्दपरवशेन चेतसा मूछित इव मुहूर्तमात्मानमपि . . . . . . कृत्यान्तरं प्रतिबुध्य च किमप्यनुशशास पञ्चेन्द्रियं द्रष्टुं पुनरिन्द्रियाणि भवतां धापन . . . . . . . . . . तपःफलवशात साक्षादिदं बक्ष्यते । No. 12378. शिवचरित्रचम्पुः, ŚIVACARITRACAMPUĶ. Pages, 117. Lines, 18 on a page. Begins on fol. la of the MS. described under No. 12334. Breaks off in the third Asvása. A Campukāvya giving an account of Śiva and of his great and miraculons exploits and achievements. The first Åøväsa desoribes the For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy