SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8295 No. 12372. वेदान्ताचार्यविजयचम्पूव्याख्या. VÉDĀNTĀCÁRYAVIJAYACAMPÚVYĀKHYĀ. Substance, palm-leaf. Size, 198x18 inches. Pages, 120. Lines, 8 on a page. Character, Grantha. Condition, injured. Appearance, old. Contains the first two Stabakas complete and the third incomplete. A commentary on the Vēdāntācāryavijayacampū described above : by Anantācārya, who is apparently a disciple of Nộsmhācārya. The MS. is said to have belonged to Kāmāņdür Ilayavilli Pancamahāyajvan Nattu Viracar, of Mannargudi, and a resident of Pillaipakkam village. Beginning: श्रीनरसिंहमुपास्य श्रीमत्रय्यन्तविपुलविख्यातिम् । व्याख्यात्यनन्तदासो वेदान्ताचार्यविजयसञ्चम्पूम् ॥ नृसिंहार्यपदाम्भोज सन्ततं समुपास्महे । प्राप्यत्वं प्रापकत्वं च यत्रास्माकं विराजते ॥ पाराशयोक्तिदुग्धाब्धिमन्दरो भाष्यनामकः । उदपादितरां येन तस्मै भाष्यकृते नमः | नालीकनाभमनिशं नालीकवनीनिकेतनालोलम् । नालीकवैरिनयनं नालीकानेक सद्गुणं वन्दे ॥ अपि सकलङ्कां व्याख्यां सारग्राही जनस्तु गृहीयात् । दोषोपेतं चन्द्रं न वहति शिरसा निटालनयनः किम् ।। इह खलु “ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्विकस्स तु विशेयस्स वै मोक्षार्थचिन्तकः ॥” इत्युक्तरीत्या निर्हेतुकभगवत्कटाक्षलब्धतचरणारविन्दद्वन्द्वप्राप्तिसाधनीभूतसत्त्वभरभरितः "ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन, तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ” इत्यादिश्रुतिविहितगुरूपसदनसदनभूतः , “ आचार्यवान् पुरुषो वेद" इति श्रुत्युक्त रीत्या तत्कृपालब्धपरदेवतापरमार्थज्ञानः, श्रीकौशिककुलतिलकः श्रीवेङ्कटेशद. शिकदयिततनयः , परवस्तुवेङ्कटगुरुचरणजलजषट्चरणान्तःकरणः , वेदान्ताचार्यापरनामकः कवितार्किकसिंहगुरुः “देवमिवाचार्यमुपासीत" " यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ” “ साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम् । ममानुदरते लोकान् कारुण्याच्छास्त्रपाणिना" इति श्रुतिस्मृत्यादिप्रमाणशतेनाचार्यस्य परदेवतासाम्यादिप्रतिपादनेन मधुरकविर्वकुलभूषणमिव सकलकल्याण 621 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy