SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8292 रमणीमणिः निर्ममजनहृदनभिमतनर्मभरितचरमयुगपरिकर्मीभूतदुर्मतकथ कहतधर्मशर्म निर्माणाखर्वीभवदादरदवकरोर्वी मृदधीशनिदेशावतीर्णसुधाशन विरोधिवरूथिनीनिरङ्कुशसमङ्कुरदहङ्कृति लुण्टाकदिव्यघण्टा कृतिः बलराम इव यामुनोत्कर्षकारी शौरिरिव शतदूषणीभाषितोत्तरपराकृतकृतकर्मागमदमघोषजातः, कल्किरिव प्रियविष्णुयशस्सन्ततिः हयग्रीव इव मधुनिरासोल्लसितसच्चरित्ररहस्यनिक्षेपरक्षाधिकरणसारनिरपायसूक्तिपरिहृतब्रह्मखेदः, सूर्य इव सुकृतसारसामोदः, पूर्णचन्द्र इव पोषितभावजाततात्पर्य चन्द्रिकाहादितकुबलयः, निखिलधननिरभिलाषोऽपि सर्वार्थसिद्धिसाभिलाषः, निराकाङ्क्षित बहुमानोऽपि बहुमानैकशरणः, प्रख्यापितयोगाचारोऽपि प्रत्याख्यातयोगाचारः, सन्ततसमुदयदनन्तचिन्तनरस सन्तोषसन्ततिमिलदन्तःकरणः मुहुर्मुहुरनादृतमोदान्तरो वेदान्तगुरुः । कथासुधामस्य गुरोरपूर्वामशेषलभ्यामजलोपनीताम् । गिरां भरैर्गुम्भितगद्यपद्यैस्सतां मुदे संप्रति दर्शयामः ॥ A DESCRIPTIVE OATALOGUE OF * ** Acharya Shri Kailassagarsuri Gyanmandir ** : पुत्रः कौशिकवंशवारिधिविधोः श्रीवेङ्कटेशस्य यो दौहित्रः परवस्तुवेङ्कटगुरोर्वात्स्यस्य यो वाग्मिनः । धन्यो यः कविवादिकेसरिगुरोर्विख्यातयाभिख्यया धत्ते यश्च सरोजसौरभमुचा वाचा सुधाचारुताम् ॥ * * * * यद्वंशपाथोनिधिपारिजातः श्री श्रीनिवासो गुरुसार्वभौमः । चक्रे यशस्वी चतुरोऽग्रहारान् व्याख्यां च वाग्मी जयमङ्गलाख्याम् || (विनीत सर्वस्वविदन्सरस्वतीधुनीतलस्पर्शिधि ) यः स्वचर्यया । अरुन्धतीजानियशोऽतिशायिनस्समिन्धते यस्य च सप्त मातुलाः ॥ * अस्ति खलु विस्तारितविलोचन कुतूहला प्रतिकलविनमदमरपरिवृढमकुटमहामहानीललोलम्बनिकुरुम्ब परिरम्भचारुचरणारविन्देन For Private and Personal Use Only परिसरविसृमरवे गवतीसरिदम्भः पम्फुल्यमानपयोजिनीपरिष्वङ्गाङ्गीकृतमधुरसविकरणबद्धसन्धानसन्ध्यासमिन्ध [म] [नगन्धवहस्तनन्धयसञ्चाराञ्चिता काची नाम नगरी । See under the next number for the end,
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy