SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8283 या कथा लोकधात्रैव वर्णिताकर्णिता मया । कथये तामहं तुभ्यं निधये तपसां मुदा ।। तथाहि पुरा मुरारिं चतुराननस्तं साक्षाच्चिकीर्षुस्स तपांसि तेपे । तथापि चेतो न दधावनन्ते मुधासुखेष्वेवमु(म)धावदेषु ॥ Colophon: इति काचीनगरनायकताताचार्यभागिनेयसर्वपृष्ठाप्तोर्यामादियाजि श्रीश्रीनिवासतनूभवस्य श्लेषयमकचक्रवर्तिनो रघुनाथार्ययज्वनस्तनयेन श्रीनिवासकृपातिशयसुविदितनयेन सीताम्बागर्भसंभवेन श्रीमदात्रेयवेङ्कटयज्वना विरचिते वरदाभ्युदयाभिख्ये चम्पूप्रबन्धे प्रथमो विलासः । End: इति महिमनि हार्दादीरिते वारणाद्रेः समधिकमतिसम्पत्सारदे नारदेन । भृगुरपगतहर्षः कोऽत्र नः श्रोत्रसौख्यं सपदि भजति साधोस्सङ्गमेनेति मेने ॥ पृष्टेन तेन पुनरानमनस्तवाद्यैस्तुष्टेन विश्वगृहिणा द्रुहिणात्मजेन । अष्टाङ्गयोगमुपदिष्टमिहाधिगच्छन्नच्छाशयो भृगुरनन्तरमाननन्द । वरदः शरदः शतं प्रबन्धं स्वगुणाख्यायिनमेव कारयन्माम् । वहतां स्वपदाम्बुजैकदास्यं महतामेधयतां मयि प्रसादम् । Colophon: इति श्रीकाञ्चीनगरनायकताताचार्यभागिनेयसर्वपृष्ठाप्तोर्यामादिश्रीनिवासाचायतनूभवस्य श्लेषयमकचक्रवर्तिनो रघुनाथार्ययज्वनस्तनयेन श्रीनिवासकपातिशयसुविदितनयेन सीताम्बागर्भसंभवेन श्रीमदात्रेयवेङ्कटार्ययज्वना विरचिते वरदाभ्युदये पश्चमो विलासः ॥ The scribe adds-- श्रीशैलवंशरत्नश्रीवासगुरोस्तनूजातः । वेङ्कटनरहरिरलिखहरदाभ्युदयं तदीयकारुण्यात् ॥ कालयुक्तचब्दकार्तीकमासशुक्लचतुर्दशीम् । वरदाभ्युदयस्तेन मोदात्संपूर्णतां गतः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy