SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8282 A DESCRIPTIVE CATALOGUE OF Beginning: कल्याणैकनिकेतनं तदनघं कालाम्बुदश्यामलं चित्ते नृत्यतु शेषभूधरशिरोरत्नं चिरत्नं महः । यस्योरस्यनिशं सुता जलनिधेर्यस्यास्ति तन्मेखला पार्थे यस्य पदे च तप्रियतमा यत्तत्र शेते स्वयम् ॥ वेतण्डाचलमण्डनस्य कमलानाथस्य वेधस्सव. खिग्धस्वादुवपाविपाकरसिकं बिम्बाधरं भावये । संभोगेष्वनुभूय यन्मधु वधूरम्भोनिधेर्जम्भिता सोदर्येऽप्यमृते कदापि तनुते नैवादरं मेदुरम् ॥ आचक्रायुधमा च मामकगुरोराचार्यवर्ग भजे यस्यान्तर्निगमान्तदेशिकयतिश्रेष्ठौ मुनिर्यामुनः । रामस्तामरसेक्षणस्स च मुनिर्नाथश्शठारातिरित्यन्तस्सन्तमसच्छिदः श्रुतिदृशामग्रेसरा जाग्रति । प्रख्यातः प्रणतार्तिहृद्गुरुरिति श्रीभाष्यकर्तुर्मुनेः यो माहानसिकस्तदुक्तिरसिकः श्रीयान् स तत्राभवत् । वंशे तत्र हि वादिहंसजलदाचार्यादिभिर्भूषिते यज्वाभूद्रघुनाथदेशिकमणिः श्रीश्रीनिवासेष्टिनः ॥ तनयोऽस्य नयोदधेस्सुधांशोविनयोन्मेषविशेषहृद्यविद्यः । वरदाभ्युदयाभिधा यथार्थी कृतिमेतां वितनोति वेङ्कटायः ।। व्यायाम गमिता त्वलङ्कतिपथ व्यापारिता व्याकृतौ तर्कारण्यगतागतैः श्रमवती तन्त्राङ्गणे नर्तिता । त्रय्यदेरधिरोपिता च शिखरं तर्षादियं भारती गम्भीरं गजभूधरेश्वरकथागङ्गाझरं गाहते ॥ सत्यव्रतस्य विभवं प्रभवं च तस्मिन् शौरोरिभादिशिखरेऽतिशयं च काञ्चचाः पृष्टो नतेन भृगुणा सुगुणाम्बुराशिः प्रोवाच नारदमुनिर्भुवनैकबन्धुः ।। कदाचिदहमुदारविभवनिदानगदाधरसाक्षात्काराय स्पृहयालुः पुण्यक्षेत्रविशेषेषु निर्मलकर्मलक्षणपभेक्षणसमाराधनमन्तरेण नान्तःकरणशुद्धिरित्यभिधाय वेधास्स्वयमागत्य सत्यव्रतक्षेत्रं हयमेधेन माधवमाराधयन् यथा तमपरोक्षमीक्षामास तथा स कथामशेषामभ्यधान्मह्यम् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy