SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8266 A DESCRIPTIVE CATALOGUE OF Complete in four Ullāsas. The meaning of some of the difficult words in the work is given. A Campukávya describing the marriage between Lord Kršņa and Lakşmaņā, daughter of Bțbatsēna, King of Madra : by Gangădhara. kavi, son of Dattātrēya of Udaya (?) family. Beginning: कल्याणमव्याहतमातनोतु सव्यानलीलाकृदभूद्गजास्यः । कर्णानिलेनापसृतेऽशुकान्ते यो वल्लभायाः स्मितपल्लवेन ॥ गण्डोड्डीनमदालिनादलहरीशालीनद्वल्लभागाढाश्लेषनिरूढसंमदझरीपोप्लूयमानान्तरः । वाणीमैक्षवमाधुरीमदहरामुद्दामशब्दोल्बणामाकण्ठद्विरदो निरन्तरयतु श्रीकण्ठपाणिन्धयः । शस्ता निस्तुलगोस्तनीस्तबकसन्माधुर्यलुण्टाकिनी यत्सारस्वतवैखरी जितसुरस्रोतखिनीचातुरी । मत्या साप्तपदीनमामक(र)गुरो/रीहते यस्य तं दत्तात्रेयगुरुं नमामि करुणाकल्लोलिनीवल्लभम् || आसीदशेषविनुता द्वारवती नाम भूषणं क्षोण्याः । नैलिम्पलोकरीढा चतुरिमसौभाग्यप्रेशला नगरी ।। पुंसो विलाससदनं परमस्यासीजगन्निवासस्य । तवर्णनाप्रसक्तौ कस्य कवेर्वा प्रगल्भते वाणी ॥ Colophon: इति श्रीमदुदयकुलकलशजलनिधिचन्द्रमसः पण्डितमण्डलीमान्यस्य दत्तात्रेयविपश्चितः सुगृहीतनाम्नः तनयेन गङ्गाधरकविना विरचिते मद्रकन्यापरिणये प्रथमरसोल्लासे पूर्णः प्रथमोल्लासः ।। अशेषजनतानन्दसन्दोहस्यन्दिकामिमाम् । वाचमङ्कुरयामास नारदो वाग्विशारदः ।। श्रीमान् बृहत्सेन इति प्रतीतः मद्राधिपूर्भद्रगुणैकतानः । आस्ते किलाद्याखिलदिग्वधूटीशाटीभवत्कीर्तिरुदारचेताः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy