SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8217 व्याकुर्वन्ति निबद्धगौरवभयान्नैव स्फुटं युक्तिभिथें तेऽध्येतृजनप्रतारणपराः का नैपुणी वा ततः । वैखर्या वचसां कवीशहृदयं प्रख्यापयन्नन्वय द्वारैवाहमिहाखिलं प्रविवृणोम्युक्तिवजोज्जृम्भितम् ॥ अथ खलु मञ्जर्यामोदिताशेषविबुधसमाजोऽनवद्यसकल(विद्याभि)ज्ञः सर्वज्ञ. सार्वभौमः(भोजनामा महाराजस्समस्त)सद्गुणमणिगणारामस्य तारकब्रह्मरूपिणस्तत्रभवतः(श्रीरामस्य चरितानुवर्णनं निःश्रेय)सनिदानं निजान्तरङ्गे निर्वर्ण्य “काव्यं यशसेऽर्थकते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ इत्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयस्साधनतां काव्यालापांश्च वर्जयेदिति निषेधशास्त्रस्यासत्काव्यविषयताय(तां च) पश्यन् सकलकल्याणपरायणं श्रीरामायणं चम्पूप्रबन्धात्मना चिकीर्षुश्चिकीर्षितानन्तराय. परिसमाप्तिप्रचयगमनलक्षणफलसाधनत्वादाशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमित्याचार्यदाण्डिवाक्यादाशीराधन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च तत्रादौ लक्ष्मीशब्दपूर्वकमाशिषं प्रयुङ्क्ते ॥ लक्ष्मी तनोतु ( . . . . . ) धुरन्धरं नः ॥ लक्ष्मीति । आदौ लक्ष्मीशब्दप्रयोगाद्वर्णगणादिशुद्धि(द्धे)रभ्युपचयः । तदुक्तम् देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि वा इति । निगमा वेदास्त एव शाखिनो वृक्षाः । 'वृक्षो महीरुहश्शाखी' इत्यमरः । Colophon: इति श्रीमत्परमयोगीन्द्रबृन्दमाने(नसे)न्दीव(न्दिन्दि)रसन्दोहामन्दा. नन्दलाभाभिनन्दितरघुनन्दनचरणारविन्दमकरन्दास्वादनकन्दलितसारस्वतेनाखण्डतपःप्रचण्डमुनिप्रकाण्डमण्डलेश्वरशाण्डिल्यनाममहामुनिगोत्रावतंसस्य पञ्चान्वय(सुधापारावार)पारिजातस्य धन्वन्तर्यवतारान्तरस्य युक्ते (आयुर्वेदप्रमुखनिखिलविद्यासारसर्वज्ञसार्वभौमस्य कोण्डोपण्डितवर्यस्य तनूजेन गङ्गाम्बिकागर्भरत्नाकरसुधाकरेण रामचन्द्रेण विरचितायां चम्पुरामायणव्याख्यायां साहित्यमाषिकासमाख्यायां बालकाण्डस्समाप्तः ॥ . See under R. No. 1077(6) of the Triennial Catalogue, Vol. II, Part I-A, for the end. 616-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy