SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8216 A DESCRIPTIVE CATALOGUE OF Contains the Balakāņda complete and the Ayodhyakanda incomplete. Same work as the above. No. 12285. चम्परामायणम् , साहित्यमजाषिकाव्याख्यासहितम् CAMPURĂMAYAŅAM WITH THE COMMENTARY, SĀHITYAMAÑJÜŞIKĀ. Pages, 102. Lines , 9 on a page. Begins on fol. 11a of the MS. described under No. 1099. Contains the first three Kāņdas only. The commentary is by Rămacandra, son of Gangămbikā and Koņdopaņdita of Sāņdilyagotra, and a native of the Telugu country Beginning: सीताकल्पलतान्वितं दशरथाम्भोरा(शि)जं सोदरोदारस्कन्धमभीष्टदं सुमनसां श्रेणीभिरामोदितम् । नित्यं स्वाश्रितनन्दनं किसलयश्रीपञ्चशाखोज्वलं श्रीरामामरभूरुहं हृदि सदा सेवेऽर्थसंसिद्धये ॥ सुधाकरसुधाकराच्छरदभास्वराभा स्वरा श्चितक्रमविपञ्चिकाकणनसादरा सादरा । विरिश्चनविमोहनागमविशारदा शारदा मदीयरसनाङ्गणे नटतु सर्वदा सर्वदा ॥ यत्पादाम्भोजरेणुं विबुधकविवराः प्राप्य सिद्धाञ्जनं वा प्रज्ञादृष्टेः प्रमीलां पटुतरतमसा प्राप्तवत्या निजायाः । आसाद्योन्मेषमूलं निधिमिव कवितां प्राप्य(पु)रुद्यद्गुणार्थी निष्प्रत्यूह सदास्मान्स सुरवरनुतः पातु हेरम्बदेवः ।। श्रीमान् कै(त्रै)लिङ्गदेशे स जयति विबुधश्रेणिकोटीरकोटी(कोटी)माणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः । धीरश्शाण्डिल्यगोत्रस्सकलकविकुलाहादिसूक्तिप्रवीणो वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः ॥ नित्यं सङ्घ(म्भ्र)मजृम्भिता नटति यजिह्वाङ्गणे भारती जायन्ते कविपुङ्गवास्तनुभृतो यहनिर्वर्णनात् । भोजक्षोणिभुजामुना विरचितश्चम्पूप्रबन्धोऽधुना व्याख्यां तस्य करोमि मञ्जलतरां साहित्यमस्रषिकाम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy