SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8214 A DESCRIPTIVE CATALOGUE OF तनयास्तस्य चत्वारो महादेवस्तदग्रजः । महादेवात्मजः शम्भुः सप्तक्रतुभिरिष्टवान् ।। ततो विश्वजितं कृत्वा यज्ञं सर्वस्वदक्षिणम् । शम्भुयज्वात्मभू/मान् भास्करो भास्करप्रभः ॥ श्रीनागेश्वरयज्वाख्यो भास्करस्यात्मसम्भवः । पुत्राः पौत्राश्च दौहित्राः चत्वारो वेदवेदिनः ॥ जामातरोऽपि चत्वारः एतैर्निवर्तिताध्वरः । सर्वतोमुखपद्मान्तैः सर्वक्रतुभिरिष्टवान् ॥ तस्यात्मजः कोण्डुभट्टो द्वितीयो वेदवित्कविः । श्रीनागेश्वरयज्वाख्यः कोण्डुभट्टसुतः सुधीः ॥ नरसक्काख्यवध्वाश्च श्रीनागेश्वरयज्वनः । नारायणेन पुत्रेण कोलचल्लान्वयेन्दुना ॥ चम्पुरामायणाख्यस्य प्रबन्धस्यावहारिणः । विवृतिः क्रियते प्रेम्णा यथामति समासतः ॥ तत्रभवान् भोजराजः श्रीराममनूपासनालब्धमहिमा तोरितो भूत्वा चम्पूरामायणाख्यं प्रवन्धं प्रारिप्सुः प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च प्रेक्षावत्प्रवृत्तिसिद्धये च ग्रन्थादौ मङ्गलस्यावश्यं कर्तव्यत्वेन आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमित्यालङ्कारिकवचनप्रामाण्यादाशीराधन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च आशीर्वचनपूर्वकं नमस्कारोत्तर मङ्गलं ग्रन्थादौ निबध्नाति–लक्ष्मीमित्यादिना । निगमा वेदाःत एव शाखिनो वृक्षाः तेषां शिखाः अग्राणि उपनिषदिति यावत् । तासां प्रवालं प्रवालतुल्यं ; प्रवाले पल्लवेऽपि स्या'देति विश्वः । सर्ववेदान्तप्रतिपाद्यमित्यर्थः । See under the next number for the end. _No. 12282. चम्पुरामायणव्याख्या-पदयोजना. CAMPURĀMĀYANAVYĂKHYÁ: PADAYOJANĂ. Substance, palm-leaf. Size, 163 x It inches. Pages, 162. Lines, 8 on a page. Character, Grantha. Condition, injured. Appearance, old. Contains the Āraṇya, the Kişkindha and the Sundara Kandas complete and the Yuddhakāņda incomplete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy