SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 11601. नैषधव्याख्या. नमामि शाङ्करं पादपङ्कजं शां NAISADHAVYAKHYA. Substance, paper. Size, 114 x 44 inchos Pages, 1493. Lines, 12 on a page. Character, Devanāgari. Condition, fair. Appearance, old. This is a commentary on the Naigadha, by Nārāyana, son of Mahãlasa and Narasimhapandita who is also called Vedakara- or VēdarakaraNarasirñhapandita. See Burnell's Catalogue, page 156. Complete. Beginning: • · Acharya Shri Kailassagarsuri Gyanmandir सेवितं देवपूजितम् ॥ स्तुभम् । ? For Private and Personal Use Only 7773 मृडान्य वैदेही यस्य वामे जयति जयजनिर्दक्षिणे लक्ष्मणोऽपि श्रीमानग्रे हनूमानतुललव (बल) चयो हस्तविन्यस्ततच्चः । कोदण्डं काण्डमेकं दधदहति (हित) कुलध्वंसकारी समन्तादव्यादव्याजभव्याकृतिसलिलनिधिर्जानकीजात(नि) रस्मान् ॥ दशकन्धरकरिसिंहः सीताचेतस्सरोज (रो) लम्बः । रघुकुलकैरवचन्द्रः पायादा (या) सतो रामः ॥ भव्याय भूयाद्भवतां (श्रीरामो भक्तिभावितः ) स्मृतेरज़ (रुज्जू) म्भते यस्य पदवी सुरदुर्लभा ॥ नवा श्रीनरसिंहपण्डितपितुः पादारविन्दद्वयं मातुश्चापि महालतेत्यभिभि (घ) या वि[आ] ख्यातकीर्तेः क्षितौ । श्रीरामेश्वरतियोः सुमनसोर्गुर्वेीरगु (ग) व यथाबुद्धि श्रीनिषधेन्द्रकाव्यविष्टतिं निर्माति नारायणः ॥ प्रशा(ण)म्य शङ्करं सोम (म) नन्तं श्रीपतिं समम् । कुर्वे नाम्ना नैषधीयप्रकाशं सुहृदां मुदे || चिकीर्षितस्य निर्विघ्नसमाप्त्यर्थशिष्टाचार परिप्राप्तमाशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमिति मङ्गलाचरणं कर्तव्यमिति ग्रन्थकृच्छ्रीहर्षनामा कविर्मू ( ) ढं सबीजं रघुनाथमि(थाभी) ष्टदेवतानमस्काररूपं मङ्गलमाचरति । अन्ये तु विशिष्ट वस्तुनिर्देशलक्षणं मङ्गलमित्याहुः | निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy