SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7755 No. 11542. नेमिनिर्वाण काव्यम्. NĒMINIRVĀNAKĀVYAM. Substance, palmi-leaf (Sritala). Size, 15 x 13 inches. Pages, 64. Lines, 9 on a page. Character, Kanarese. Condition, good. Appearance, old. Complete. Same work as the above. No. 11543. नैषधम्. NAISADHAM. Substance, paper, Size, 13 x 5 inches. Pages, 342. Lines, 10 on a page. Character, Devanagari. Condition, good. Appearance, new. Contains Sargas 1 to.22. This is a Mabākāvsa composed by Śrībarga, son of Śrībīra and Mamalladēvī, and it describes the marriage of Nala and Damayanti. Beginning: निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्वलः ॥ १ ॥ रसैः कथा यस्य सुधावीरिणी नलः स भूजानिरभूद्गुणाद्भुतः । सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥ २ ॥ पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्गिरमाविलामपि स्वतेविनीमेव पवित्रयिष्यति ॥ ३ ॥ श्रीहर्ष कविराजराजिमकुठालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्। तचिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्गया महाकाव्ये चारुणि नैषधीयचरिते सोऽयमादिर्गतः ।। श्रीहर्ष (. . . . . . . . .) मामल्लदेवी च यम् । द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सो निसोज्ज्वलः ॥ श्रीहर्ष (. . . . . . . . . .) मामल्लदेवी च यम् । तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सगों निसर्गाज्वलः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy