SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7733 यातं निर्गुणमप्यनन्तगुणवद्ब्रह्मोत्तमानुत्तमं गोविन्दाख्यममुष्य पादयुगलाद्वर्णो महान् प्राभवत् ।। वर्णेऽस्मिन् किमु सर्ववर्णगुरुतायुक्तेन वंशो रघो राणावंशवरेण वर्णलघुतायुक्तः समानो भवेत् । तहत्कि भरतान्वयोऽपि सदृशो नैवं यदोरन्वयः किश्चासङ्ख्यकशोरिणा किमु समः सत्वैकशौर्यान्वितः ॥ तस्माईशवरान्नितान्तभुवनख्यातादवे(ला)तिगालक्ष्म्युत्पत्तिनिदानतामधिगताद्विप्ण्वज्रिजातान्वितात् । श्रीमानिम्मडि-अङ्कुशक्षितिपतिर्जेवातृकत्वं गतो न(न्मा)वाप यदा महाजलनिधेरिन्दुः कलानां निधिः ॥ गोविन्दो वसुदेवतः किमु पुरेवार्याङ्कुशक्ष्माभृतो दम्भेनेम्मडि-अङ्कशक्षितिपतिर्जन्माभजद् भ्रातरि । माढ(ण्ड)क्ष्मारमणस्य वित्तबलभद्राभिख्यकत्वं कथं नो चेद्वाद्यरिखलोग्रसेनभवस्वेदाभाववत्वं क्षितेः ।। रक्षत्युर्वी स शूरः करघटितमहातीक्ष्णकौक्षेयकाग्रप्रोद्भिन्ना(रि)क्षमापक्षतजपिशितसन्तृप्तभूतौधनुत्यः । भोगेनाधःकृतेन्द्रो धनवितरणतो हर्षयन् भूमिदेवान् मव्यैर्युक्तः स्वकी, पिहितगिरिसुतानाथकण्ठस्थनैल्यः ॥ भूपालोऽयं कदाचिद् बहुबुधवरसङ्घान्वितायां सभायां काव्यप्रस्तावयुक्तो निखिलरसलसत्काव्यसभाहमिच्छुः। दक्षोऽप्येतद्विधा(य) स्वयमपि कृपया . , . यशो नेतं . . . . . भाच्छद्मनत्थं मधुरमिव सुधां वाक्यमाहूय मा(चा)ह ॥ एकाम्राख्यकवीन्द्र तावकगिरो लक्ष्मीयशाकारणान्यन्येषां तु वचांसि संविदधते कीर्तिं परं भूतले । भ्राता येन ममैति माण्डमहिभृत्पूर्वाधिकां संपदं त्वत्काव्येन युतः कुमारजगदेकावन्यधीशाहयः ।। ब्रूते त्वत्प्रथिताहयोत्तरपदं कर्मावबोधार्थवन्मीमांसाप्रतिपादने चतुरतामेकाम्रभट्टः स्फुटम् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy