SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7729 स्तुति के चिन्निन्दा कति च विदधानास्तव फलं समानं सम्प्राप्तास्तदुभयमकृत्वैव तु वयम् । हरे तत्प्राप्स्यामः कृतिरपि तु सामर्थ्यविरहं प्रदर्थ्यानुक्रोशं प्रजनयतु भावत्कमिति नः ॥ ९॥ कृपासान्द्रा विष्णोर्जगति बहुशः सन्त्यवतराः न तान् स्तोतुं शक्तो गणयितुमुमेशो विधिरपि । तथापि स्तोष्यामि प्रवरगुणवृन्दं मुररिपुं यदेतस्य स्तुत्या नुतिमवतराणां शतमियात् ॥ १० ॥ ततस्तस्यैवाहं मधुरमपदानं ललितया गिरा नावंनावं मुदमुपहरिष्यामि विदुषाम् । यथा चैत्रे मासे मलयमरुदुत्फुल्लकुसुमप्रसूतैर्माकन्दैः सरससहकारो मधुलिहाम् ॥ ११ ॥ समादाय स्वैरं कति च(न) पदार्थांस्तत इतो मरन्दानां बिन्दून् सरससुमनोभिः परिचयात् । अहं पुञ्जीकुयाँ सपदि सरघावन्मधुस(भि)दे प्रवन्धेऽस्मिन् मोदात्पिबत मधुरास्वादरसिकाः ॥ १२ ॥ समस्तान् वेदान्तानतिनिपुणमालोच्य विविधैः पुराणैर्गीताभिः स्मृतिभिरितराभिश्च बहुधा । विनिर्णीतां रामानुजमुनिभिरालम्ब्य सरणिं जगत्प्रादुर्भावं विविधमहमिच्छामि भणितुम् ॥ १३ ॥ प्रलिल्ये गन्धे भूरधिजलमयं तन्निजरसे स वह्नौ रूपेऽयं मरुति तदधिस्पर्शमनले(निलः) । स को व्योनि ध्वाने तदयमधिभूतादि स महत्यसौ जीवैः साकं तमसि तदिवैकं मुरभिदा ॥ १४ ॥ End: सपदि केन्द्रगतेषु शुभग्रहेष्वपि अजत्सु तदा परमोच्चताम् । महिमरोचिषि मेषमुपाश्रिते सुतमसूयत मद्रनृपात्मजा ॥ २१॥ निरवधौ निममज्ज मुदम्बुधौ यदुपातर्विनिशम्य तदुत्सवम् । अपि ददौ रुचिराम्बरभूषणान्थमुमुदन्तमुदाहरतेऽञ्जसा ॥ २ ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy