SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7724 A DESCRIPTIVE CATALOGUE OF Contains the commentary on the first Sarga. Same work as the above. No. 11530. कृष्णविजयः. ___KRSNAVIJA YAH. Substance, paper. Size, 11 x 83 inches. Pages, 207. Lines, 20 on a page. Character, Dēvanāgarī. Condition, good. Appearance, new. A poem in 12 Sargas describing the Puranic story of the birth and other leading incidents in the life of Sri Kršņa. The author of the work is stated to be one Sankara, a disciple of Rāghava of Vihārãoala in Kērala ; and he is said to have composed this poem at the instance of Kēralavarman, king of Kollam (Quilon in Travancore). Complete. Beginning : मदापगाशीकरसेकशीता माध्वीलिहां मांसलिता निनादैः । हरन्तु तापं हरनन्दनस्य कल्याणदाः कर्णसमीरणा मे ।। आकम्मन्दाररुचं कवीन्द्रमाकन्दवासं तुरमाविलासम् । एकं निधानं वचसामुपासे पाकं पयोजासनपुण्वराशेः ।। कल्याणबीजाङ्कुरजन्महेतुः कटाक्षकालाम्बुधरो गुरुणाम् । प्रनर्तयत्वाशु गुणाम्बुवर्षे (चिं) मयूरी मम दीनदीनाम् ॥ चकास्ति राजा चतुरन्तवीरचूडातटीचुम्बितपादपीठः । काला(रि) कूलङ्कषबाहुतेजाः कोलाधिपः केरलवर्मनामा ॥ शिवेश्वराख्ये भवनोत्तमे यः श्रुत्यन्तरात्यन्तनिगूढरूपम् । माकाशयत् प्रौढतपःपटिना पञ्चेषुलीलापरिपन्थि तेजः ॥ प्रचण्डिमा शिक्षयते यदीयदोर्दण्डजन्मा रिपुसुन्दरीणाम् । पत्रांशुकानां परिधानरीति कन्दाशनं काननचङ्कमं च ।। उभिरं बिभ्रति यत्र नृणां गुर्वी मुदं तन्वति चान्नदानैः ।। दर्वीकरेन्द्रश्च करारविन्दे दर्वी च विश्राम्यति शैलजायाः ।। पात्रं श्रियस्तत्र चकास्ति राज्ये क्षेत्रं विहाराचलनामधेयम् । जगत्सावित्री खलु यत् पवित्रीकरोति नीहारगिरीन्द्रपुत्री ॥ विभाति तस्मिन् गिरिजाकटाक्षपात्रीभवन् कश्चन सूरिवर्यः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy