SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8114 A DESCRIPTIVE CATALOGUE OF Colophon: इति श्रीमहारो(हकभग)दत्तजल्हणदेवावरचितायां सूक्तिमुक्तावल्यामनुक्रमणिकाप्रकरणम् ।। अथ नमस्कारपद्ध(तिः)--- नमस्तुङ्गशिर श्रुम्बिचन्द्रचामरचारवे ।। त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ भट्टबाणस्य ॥ End: शौर्य श्लाघाविहीनं नयविनयशमा सङ्कतं भूपतित्वं लक्ष्मी कादर्ययुक्ता वपुरनधिगतं व्याधिनाप्यल्पकेन । विद्वत्तोत्सृष्टगर्वा गुणगणकलितं रूपमुत्सेकिभाग्यं त्वद्भक्तिः सर्वकालं भवतु भुवि नृणां शङ्कर त्वत्प्रसादात् ॥ श्रीवैद्यभानुपण्डितस्येतौ ॥ इति सूक्तिमुक्तावल्यामीश्वरस्तुतिः ।। शाकेऽङ्कादीश्वरपरिमिते वत्सरे पिङ्गलाख्ये. चैत्रे मासे प्रतिपदि तिथौ वासरे सप्तसप्तेः । पृथ्वी शासत्यतुलमहसा यादवे कृष्णराजे जल्हस्यार्थे व्यरचि भिषजा भानुना सेयमिष्टा ।। शश्वत्कृष्णमहीपसम्पदुदधेवृद्धौ निशाकारकः कान्त्याम्भोजविकासतिग्मकिरणश्चाणक्यचातुर्यवान् । स्फूर्जतर्करहस्यकर्कशमतिः साक्षात्कृतालङ्कतिः प्राग्भारो भिषजां वरो विजयते श्रीभास्कराख्यः सुधीः ॥ Colophon: इति श्रीमदारोहकभगदत्तजल्हणदेवविरचिता सूक्तिमुक्तावली समाप्ता || हरीशयोस्त्रयस्त्रिंशत्पद्धतीनामिदं शतम् । श्रीमता भगदत्तेन जल्हणेन व्यरच्यत ॥ श्रीकण्ठीरवराजस्य धर्मवित्तिम्ममन्त्रिणः । सूक्तिमुक्तावली सेयं कुर्यात्कल्याणसन्ततिम् ॥ Contains the following Paddhatis :-. १. अनुक्रमणिकापद्धतिः. ३. आशीःपद्धतिः. २. नमस्कारपद्धतिः. ४. सुभाषितप्रशंसापद्धतिः. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy