SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8102 A DESCRIPTIVE CATALOGUE OF A collection, gleaned from various sources, of stanzag of ethical import and wise maxims. Foll. 31 to 34 contain an unarranged index of the initial words of the stanzas contained herein. Beginning: अनक्षरज्ञेन जनेन भाषणमनादरस्यापि नृपस्य सेवनम् ।। आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव लोके ।। सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् । असद्भिः शपथैः प्रोक्तं जले लिखितमक्षरम् ॥ End: कृते तु रेणुका मृत्युस्त्रेतायां जनकात्मजा । हापरे द्रौपदी मृत्युः कलौ मृत्युहेगृहे ॥ राक्षसाः कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु । ब्राह्मणा नैव जायन्ते तत्रापि श्रोत्रियान्(:) कृशान्(:) ॥ No. 12134. सुभाषितश्लोकाः. SUBHASITAŚLOKĀH. Sabstance, paper. Size, 8! X 7 inches. Pages, 258 (one side). Lines, 10 on a page. Character, Dēvanāgarī. Condition, good. Appearance, new. Complete. Similar to the above. The stanzas are not properly arranged. Beginning: केशव पालय देवसमूहैः पूजितभासुरपादपयोज । नीरदकान्तिसमानशरीर माकुचचूचुककाषसुवत्स(क्षः) । येन चक्रीकृते चापे स्वर्गपातालवासिनः । चक्रुरन्योन्यसंलापं स पायाद् गिरिकार्मुकः ।। ऐश्वर्य चावसै(शै)नित्यं मनोवागादिभिः सुरैः । वन्दनीयं भजे देवं स्वाभीष्टफलसिद्धये ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। सुभाषितसुधाज्ञानमज्ञानविषनाशनम् । पुराणे भारते काव्ये यत्सारं तत्सुभाषितम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy