SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8101 मगवतोक्तम् मात्रास्पर्शाश्च कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तास्तितिक्षस्व भारत ।। इति । End: धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभेति भगवद्वचनम् । यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ इति । No. 12132. सुभाषितश्लोकाः, SUBHASITASLOKAH. Pages, 9. Lines, 8 on a page. Begins on fol.:4b of the MS. described under No. 9378. Complete. A poem consisting of stanzas containing wise and ethical maxims : by Srinivásācārya at the instance of Kõsala Vēnkața Rao. Beginning : श्रेयांसि भूयांसि स मे रमेशो देयान्मुदे यो दिविषजनानाम् । अन्यापदेशादुदधीशकन्याविन्यासदेशं हृदयं व्यतानीत् ।। जातः पद्मात् पद्मनाभस्य नामे षायोषाश्लेषदाता विधाता । सत्यासक्तः कापि पूजां न लेभे पुण्यः सर्वैः पूज्यते न त्वपुण्यः ॥ देवर्वरगुणवर्षितं चरित्रं मित्रत्वं सकलजनस्य सौमनस्यात् । शत्रूणामपि कृपयोपयासि गेहं दूष्यस्त्वं किल कलहोद्यतो यतोऽसि ।। End: चिन्तामणिं च सुरभिं हरिचन्दनं च हन्तादितेयविभवे विभवाय दत्वा । आत्माश्रयैकशुचिबाडवजीवनाय पत्नी स्वजीवनमुपैष्यदये जडात्मा । अस्ति स्वस्तिकरः कराञ्चितगलद्धारालधारामिलत्क्षेत्रग्रामललब्ध . . द्वयादावद . . . प्रस्तूयमानस्तुतिः(!) । श्रीमत्कोसलवंशवारिधिशशी श्रीवेङ्कटक्ष्मापतिस्तत्सन्तोषकृते कृति(ति)प्रविदधे श्रीश्रीनिवासः सुधीः ॥ No. 12133. सुभाषितश्लोकाः. SUBHASITASLOKAH. Pages, 46. Lines, b on a page. Begins on fol, 10a of the MS. described under No. 12095 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy