SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8082 A DESCRIPTIVE CATALOGUE OF Colophon: इति विदग्धमुखमण्डनदीपिकायां तृतीयः परिच्छेदः ।। शस्त्री [आरा] स्त्री रिमध्यनाम्नी मध्यरीत्यक्षरयुक्ता प्रसत्त्यै प्रसादाय । उक्तमार्गस्थ! आयादेशः । सम्प्रदानगुप्तम् ॥ अत्यन्तमलिनः । शिलीमुखानां साम्यात् अलिनोऽपि बिभेति ! सरसीतः । पञ्चम्यास्तसिल् । कं जलम् । दर्पकारणम् । ए विष्णौ । कान्तारोपितप्रीतिः. No. 12118. शार्ङ्गधरपद्धतिः. SÄRNGADHARAPADDHATIH. Substance, palm-leaf. Size, 18 x 13 inches. Pages, 144. Lines, 7 on a page. Character, Telugu. Condition, good. Appearance, new. Contains 1 to 75 Pariccbēdas complete. An anthology compiled by Sārigadhara, non of Damodara. This work has been printed in the Bombay Sanskrit series. A list of the subjects dealt with is given in the printed edition as well as in the Anukramaņikå portion of this MS. The author gives his genealogy thus : Hammīra Bhūpati [of Sakambbari country] Raghava Gõpāla Damodara Dēvadása Śårngadhara Lakşmidbara Krşna Beginning: यस्मिन्बुद्बुदसङ्करा यि(इ)व बहुब्रह्माण्डमाण्डाः कचिद्वान्ति कापि च शीकरा यि(इ)व विरिच्याद्याः स्फुरन्ति भ्रमा[मात् । चिद्रूपा लहरीव विश्वजननी शक्तिः कचिद्दयोतते स्वानन्दामृतनिर्भरं शिवमहापाथोनिधिं तं नुमः ॥ पुरा शाकम्भरीदेशे श्रीमान् हम्मीरभूपतिः । . बाहुबाणालयो जातः ख्यातः शौर्यादिवार्जुनः ॥ तस्याभवत् सभ्यजनेषु मुख्यः परोपकारव्यसनैकमुख्यः । पुरन्दरस्येव गुरुगरीयान् द्विजाग्रणी रा(घ)वदेवनाम(1) ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy