SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8090 A DESCRIPTIVE CATALOGUE OF No. 12116. विदग्धमुखमण्डनम्. VIDAGDHAMUKHAMANDANAM. Pages, 34. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 12051. Complete. A poom in four Paricchēdas containing witty and cleverly compored stanzas on various unconuected subjects. By Dharmadāsa. Beginning : एषोऽञ्जलिः सममसज्जनसज्जनौ द्वौ वन्दे नितान्तकुटिलपगुणस्वभावौ । एकं भिया निरभिसंहितवैरिभावं प्रीत्या परं परमनिवृतिपात्रभूतम् ।। किं मेऽथवा हतखलप्रणतावपि स्यात् स स्वीकरोतु सुजनः खलु मां गुणज्ञः । चन्द्रेण चारुचरितेन विकासितं यत् संकोचितं भवति किं कुमुदं तमोभिः ।। सिद्धौषधानि गुरुमोहमहागदानां पुण्यात्मनां परमकर्णरसायनानि । प्रक्षालनैकसलिलानि मनोमलानां शौद्धोदनेः प्रवचनानि चिरं जयन्ति ।। जयन्ति सन्तः सुकृतैकभाजनं परार्थसम्पादनसद्रतस्थिताः । करस्थनीरोपमविश्वदर्शिनो जयन्ति वैदग्ध्यभुवः कवेगिरः ।। आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूच्छी विषैः । बद्धेवातनुरज्जुभिः परगुणं वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलु(ल)मुखे स्यूतेव संलक्ष्यते ।। प्रीत्यै सतां तदनुभावकृतः प्रसादः सन्त्यक्तगूढरचनं प्रतिभानुरूपम् । क्षिप्रावबोधकरणक्षममीप्सितार्थ चक्रे विदग्धमुखमण्डनमप्र(प)श्चम् ॥ यद्यस्ति सभामध्ये वक्तुं स्थातुं सदा मनः सुधियः । ताम्बूलमिव गृहीत्वा विदग्धमुखमण्डनं विशत ॥ प्राहुय॑स्तं समस्तं च द्विळस्तं द्विरसमस्तकम् । तथा व्यस्तं(स्त)समस्तं च द्विय॑स्तकसमस्तकम् ॥ सद्विस्समस्तकं व्यस्तमेकालापं प्रभिन्नकम् । भेद्यभेदकमोजस्वि सालङ्कारं सकौतुकम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy