SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8089 (e) मीनाक्षीदिग्विजयवर्णनम्. () रामेश्वरलिङ्गवर्णनम्, (a) कल्याणवर्णनम्. (e) विश्वेश्वरवर्णनम्. १८. (a) सेतुवर्णनम्. (d) अन्नपूर्णावर्णनम्. Beginning : वन्देऽगजास्याम्बुजमानुमन्तं वक्रेण हस्तीनतिरोहितो यः । पारम्परी यस्य पयोधयत्सु शार्जीयते दानजलेषु भार्डी ।। नील श्रीघटितेऽम्बरे निजरदव्याजाद्वहन् लेखिनीमादौ यः प्रणवं मृगाङ्कमिषतो मध्येनभोलाञ्छनम् । आलिख्योडुततिच्छलेन विलिखत्युच्चावचांस्त्वद्गुणान् श्रीमन् सत्प्रभुसार्वभौम स गणाधीशोऽवतु त्वां सदा ॥ श्रीमन् राममहीमहेन्द्र तुलयन् धाता त्वदीयं यशः कैलासेन विलोक्य तत्र लघुतां किं प्राप्तवान् पूर्तये । उक्षाणं तदुपर्युमासहचरं तन्मूर्षि गङ्गाजलं तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम् ॥ एकैकामेव कीर्ति घटयति गगने षोडशानां नृपाणां साम्याद्यत्ते यशोभिस्तुहिनकरकलाच्छद्मना पद्मसूतौ । तारामार्गे तुलायां तदनु कलयता तेन तन्न्यूनभावं क्षिप्तः श्रीरामभूपः स्फुरति तदुदरे लोहटङ्कः कलङ्कः ॥ End: स्तन्यास्वादकृते निरुध्य पुरतः संतन्वते प्रार्थनां सेनान्ये नरपूर्वकायमसकृत्स्थित्वा दिशन्तीं स्तनौ । अस्तस्वेदपयःकणां प्रणयिनो हस्तेन वक्रादुमा भ्रष्टान्नार्पणमर्थिनां विदधती मेघां ममालभ्यते ।। Colophon : इति श्रीमहश्चिमहीमहेन्द्रश्रीरामवर्ममहाराजदत्तप्रबन्धसागराभिधानेन श्रीनीलकण्ठदीक्षितेन विलिखिते वर्णनासारसङ्घहे सेतुरामेश्वरकाशीविश्वेश्वरान्नपूर्णावर्णनप्रकरणम् ॥ 608-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy