SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8080. A DESCRIPTIVE CATALOGUE ON धीरः शाण्डिल्यगोत्रः सकलकविकुलाह्लादिसूक्तिप्रवीणो वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः ॥ वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्क तक चातकेयद्यः फणिपतिवचसा सारमादत्त योगी । योगे यः साङ्ख्यसङ्ख्यागमसमयविधावप्यलं तन्त्रविद्याविद्यामिन्यन्वधीशः स्फुरति निरुपमावश्चवंशाम्बुराशौ । विप्रेणाभूतपूर्व फलमधितपसालम्भि सूर्यप्रसादाल्लब्ध्वा तस्मात्स्वयं तत्प्रचुरतरजरापञ्चताकुञ्चनाढ्यम् । हित्वा मोहं स्वकान्तास्वनिविमलधिया तं निषेव्यात्मभव्यो योगे(गी)न्द्रो भर्तृहर्याह्वय इह कुरुतेऽद्यापि विद्याविलास(सम्) । सोऽहमेतत्प्रणीतायाः सुभाषितकृतेः कृती । कुर्वे सहृदयानन्दिन्याख्यां व्याख्यां मुदे सताम् ॥ व्याकुर्वन्ति निबन्धगौरवभयान्नैव स्फुटं युक्तिभिये तेऽध्येत्य(त)जनप्रतारणपराः का नैपुणी वा ततः । वैवर्या वचसां कवीशहृदयं प्रख्यापयन्नन्वय हारैवाहमिहाखिलं प्रवी(सुनिपु)णो मुक्तिवजोज्जम्भितम् ॥ इह खल्वत्रभवानशेषविशेषसंसारपारदृश्वा विश्वातिशायिगुणगरिमावतारो भर्तृहरिनामा महायोगीश्वरो निजयोगमहिमानुसारेण करतलामलकीकृताखिलविरिञ्चिप्रपञ्चस्तृणकणमिव जगज्जालमवलोकयन् परमकारुणिको लोक-यवहारपरिज्ञानविभिन्नान्तःकरणः लोकानुजिघृक्षया नीतिशृङ्गारवैराग्यवर्णनप्रख्यं सुभाषितत्रिशत्याख्यं कश्चित् प्रबन्धं प्रारम्भ(भ)माणस्तत्परिपन्थिानमन्थनद्वारा परिसमाप्तिप्रचयगमनलक्षणफलमाशासानः शिष्टाचारपरिप्राप्तविशिष्टपरं ज्योतिरूपेष्टदेवता. नमस्कारं मङ्गलमादौ निबध्नाति--दिगिति । दिक्कालाधनवच्छिन्न( . . . )शान्ताय तेजसे ॥ दिशः प्राच्यादिदिक्प्रदेशाः । कालाः भूतभविष्यद्वर्तमानरूपाः। आदिशब्दसङ्ग्रहीतानि वस्तूनि । तथाच दिक्काला आदयो येषां तानि दिक्कालादिनि(दीनी)त्यतद्गुणसंविज्ञानो बहुव्रीहिः । अन्यथा तेषामप्राधान्येन विनाभावे शास्त्रविरोधः स्यात् । तैरनवच्छिन्ना अपरिक्कृप्ता विभुत्वान्नित्यत्वादेकत्वाच्च देशतः कालतो वस्तुतश्चापरिच्छिन्नेत्यर्थः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy