SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : THE SANSKRIT MANUSCRIPTS. 8073 This is an anthology consisting of three Satakas, viz., Niti (morals aud good conduct ), Srigara (crotics) and Vairāgya (ronunciation). By Bhartṛhari. This is also called Subhaṣitatrisati as it contains about 300 stanzas. End : www.kobatirth.org Colophon : Acharya Shri Kailassagarsuri Gyanmandir विघ्नेशं विघ्नहर्तारं गणराजं नमाम्यहम् | शारदां वरदां नौमि जा (ड्या) पनुत्तये तथा ॥ दिवालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येक रूपाय नमः शान्ताय तेजसे " यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या धिक् तां च तं च मदनं च इमां च मां च ॥ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ महशय्या शय्या विपुलमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दीपश्चन्द्रो विरतिवनितासङ्गमुदितः सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ कौपीनं शतखण्ड (जर्जर) तरं कन्था पुनस्तादृशी नैश्चिन्त्यं निरपेक्ष भैक्षमशनं निद्रा श्मशाने वने । स्वातन्त्र्येण निरङ्कुशं विहरणं शान्तं प्रशान्तं सदा स्थैर्य योग महोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् || इति भर्तृहरिणा कृतं वैराग्यशतकं समाप्तम् । भूः पर्यङ्को निजभुजलता कन्दुकं खं वितानं दीपचन्द्रः सुमतिवनितालब्धसङ्गः प्रमोदः । दिक्कान्ताभिः पवनचमरैर्वीज्यमानः समन्ताद्विक्षुः शेते नृप इव भुवि त्यक्तसर्वस्पृहोऽपि ॥ वैराग्यशतकं समाप्तम् ॥ 607-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy