SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8072 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Colophon: प्रधानेऽन्यत्र वाक्यार्थे यत्रागं (ङ्गं) तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ इति Acharya Shri Kailassagarsuri Gyanmandir त्रै लिङ्गान्वयमङ्गलालय महालक्ष्मीदयालालितः श्रीमत्पेरमभट्टसूनुरनिशं विद्दल्ललाटन्तपः । सन्तुष्टः कमठाधिपस्य कवितामाकर्ण्य तद्वर्णनं भूयः पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ॥ इति श्रीपण्डितराज जगन्नाथविरचितं प्राणाभरणं समाप्तम् ॥ The scribe adds विजयनामसंवत्सरे वैशाखपौर्णमास्यामिन्दुवासरे वेङ्कटेश्वरेण लिखितं प्राणाभरणं समाप्तम् ॥ एवमेषु पद्येषु सम्भवन्तोऽप्यन्येऽलङ्काराः स्फुटत्वान्न विवेचिताः । सहृदयानां प्रीत्यै यथावश्यकं किञ्चिद्व्याख्यातम् । अन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥ (व्या ||) इति श्रीलिङ्गिवेगिनाटयवल्लभब्रह्मोपनामकपरमभट्टात्मजपण्डित राजजगन्नाथेन निर्मितं प्राणाभरणं समाप्तिमगात् ॥ लिपिकृतमेतद्वेङ्कटेश्वरेण स्वार्थम् ॥ शान्तश्रियः परमभागवताः समन्ताद्वैगुण्यपुञ्जमपि सद्गुणतां नयन्ति । दोषावलीमपरितापितया मृदूनि ज्योतींषि विष्णुपदभाञ्जि विभूषयन्ति ॥ The scribe adds- विजयनामसंवत्सरे वैशाखमासे पौर्णमास्यामिन्दुवासरे भरतपुरे हनुमन्मन्दिरे लिखितं प्राणाभरणं समाप्तम् || No. 12080. भर्तृहरिसुभाषितम् . BHARTṚHARISUBHAȘITAM. Substance, paper. Size, 72 X 62 inches. Pages, 74. Lines, 15 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. 16. The other works herein are Bhartṛharisubhāsitavyakhyä 4ca, Mukundānandabhana 105a, Prasannarāghava 200. Complete. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy