________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8031
THE SANSKRIT MANUSCRIPTS.
प्रभुधनपरायणः सततर्दुगतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शैला(शल्या)नि मे ॥ निस्स्वा वष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति । चक्रेशः पुनरिन्द्रतां सुरपतिामं पदं वाञ्छति
ब्रह्मा शैवपदं शिवो हरिपदं आ(ह्या)शावधिं को गतः ॥ Colophon:
इत्यष्टरत्नं समाप्तम् ।।
___No. 12008. काव्यसङ्ग्रहः.
KĀVYASANGRAHAH Pages, 6. Lines, 8 on a page.
Begins on fol. 20 of the MS. described under No. 1728.
Date of the MS.-Saturday, the 1st day of the bright fortnight of the Kārttika month in the year Sukla.
Same work as the above. The scribe adds— वात्स्यश्रीनरसिंहायस्येदं तेनैव लिखितमिति पण्डितै यम् ।
No. 12009. कुरङ्गीपञ्चकम्.
___KU RANGIPANCAKAM. Pages, 2. Lines, 5 on a page.
Begins on fol. la of the MS. described under No. 5048. Complete.
Five stanzas apparently addressed to a deer advising it to leave the forest beset with various evils. The advice is really intended for some person. Beginning:
अथ कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमने कुरु । इह वसन्ति वनेचरनायकाः सुरभिलोहितरूषितसायकाः ॥ जालैर्दिशः प्रवितता सलिलं विषाढ्यं खाता मही हुतभुजा ज्वलिता वनान्ताः । व्याधाः पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयति किं भवती कुरङ्गि ॥
For Private and Personal Use Only