SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8005 तत्रादरान्नरपतिर्वरभोजनं च ताम्बूलवस्त्रशयनासनसंहतीश्च । कृत्वामितं प्रतिदिनं कुरुतात्र शास्त्राभ्यासं निकेतनमगादिति सञ्जगाद ।। तदा च बिल्हणकविः सर्वशास्त्राणि सर्वदा । निरूपयत्यग्रहीत्सा तप्तलोहमिवोदकम् ॥ नानालङ्कारभेदे नवरससुरभे (भगे) भानुसंभक्तयुक्ते काव्ये नानार्थशास्त्रे सुजनजनमते नाटकैकप्रशस्ते । स्वच्छच्छन्दोऽब्धिपारे बहुसुरव विषये कामदे कामशास्त्र प्रौढासीत् बिल्हणादप्यधिकमतियुता राजपुत्री पवित्रा ।। अथैकदा कामसहायभूते बसन्तमासे वरपूर्णिमायाम् । प्रकाशितानेकदिगन्तरालश्चन्द्रोदयोऽभूत् किरणैः स्वकीयैः ॥ मारनाराचनिर्माणशाणचक्रमिवोदितम् । यामिनीकामिनीकर्णकुण्डलं चन्द्रमण्डलम् ॥ शय्यागेहे शयन तलतो बिल्हणाख्यः कवन्द्रिचन्द्रं दृष्ट्वा नयनसुभगं जालमार्गप्रविष्टम् । पृथ्वीभागे विरहिवितती कामसन्तानबीजं चित्तोद्भुतप्रबलतरमुदा वर्णयामास पूर्णम् ।। End: चरणनवसरोजे चञ्चरीकः प्रियायाः जघनपलिनदेशे जायते राजहंसः । सनशिरवरिणि केकी वक्र चन्द्रे चकोर: चिकुरभरपयोधौ चातको मानसं मे॥ नारायणं त्रिनयनं नलिनासनं च नाथं यथेष्टमभिगच्छतु जीवलोकः । गात्रं जगत्रितयमोहनमङ्गनाथाः कूलङ्कषस्तनभरं कुलदैवतं नः ॥ Colophon: इति ललिाचोरपञ्चाशति युवतीमोहनभोजराजसंवादे शृङ्गारकाव्यं समा प्तम् ॥ अथ चोरकवेर्विपद्यहो न मिहति व्यथते सुताम् । हृदयं मनुसेदतासुतामिवराजेति जननिवेदितः (?) || तवाङ्गिजा तद्विरहामिमक्षमा विसोढुमाराज (ज्व)लदमिमण्डले । प्रवेष्टुमास्ते सह तेन सङ्गतिः ममास्तु भूमौ दिवि वेति निश्चितः ।। इति निशम्य च भूपतिरेतयोः हृदयमक्ष्यि परस्परसङ्गतम् । शमितकोपमतिः कविशेखरं पुनरपि स्वयमानयदालयम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy