SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8004 A DESCRIPTIVE CATALOGUE OF This poem describes the love between a princess named Yâminipūrậatilakā and her tutor Bilhaņa. By Cõrakavi. Contains two Sargas of 104 and 50 stanzas respectively and the concluding stanzas in addition Beginning : पृथ्वीमण्डलनाभिभूतकनकानेरुत्तरस्यान्दिशि प्रायस्सज्जनसङ्घराजितमहापाञ्चालदेशोऽभवत् । लक्ष्मीमन्दिरनाम पट्टणमभून्नानासुरवैकास्पदं तत्रासीन्मदनाभिरामनृपतिर्भूपालचूडामाणिः ।। मन्दारमाला तस्यासीन्महिषी सुगुणा तयोः । यामिनीपूर्णतिलका तनया विनयोज्ज्वला ॥ आसीद्यौवनशालिनी मधुरवाक् सौभाग्यभाग्योदया कर्णान्तायतलोचनातिचतुरा प्रागल्भ्यगर्वान्विता । रम्या बालमरालमन्थरगतिमत्तेभकम्भस्तनी बिम्बोष्ठी परिपूर्णचन्द्रवदना भृङ्गालिनीलालका ।। रसालङ्कारनिपुणः सर्वकाव्यविचक्षणः । छन्दोनाटकतत्त्वज्ञः को वा कविरुदीर्यताम् ॥ मल्हणो बिल्हणश्चेति विद्यते सत्कवीश्वरौ । तत्रापि बिल्हणो नाम कविराट् कथ्यते बुधैः ।। आगत्य सद्विल्हणनामधेयः कविः सुधर्माख्यसभान्तराले । ददौ सुरेशाय गुरुर्यदाशिषं जगौ तदाशीर्वचनं महीपतेः ।। विद्वन् राजशिरवामणे सुरवमहो सौख्यं प्रसादात्तव प्रीत्या ख्यातिरमीभिरेव कथिता नास्माभिरालोकिता । यूयं चेति निरूपिते नृपतिना तत्कालमस्मिन् पुरे सद्विद्याव्य(भ्य)सनेन कालमनयं त्वामद्य संदृष्टवान् ॥ तत्रागत्य नराधिपः शुभदिने मन्त्रीन् कवीन् सहुधानध्यक्षान स्वसुतां च बिल्हणकवि शीघ्रं समानीय ताम् । वाग्देवीपरिपूजनं प्रथमतः कृत्वा तु रामायणप्रारम्भं कृतवान बिल्हणकविः स्वस्तीकृतानुग्रहः ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy