SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: Colophon: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. उचितानुचितज्ञत्वं जडतेति विनिश्चयो विदग्धानाम् । देशदशाकालवशात् सानुस्ता चतुर्वर्गे ॥ व्याक्रियते जडवृत्तं कामुकहितकाम्यया समासेन । अनुगमनादन्यत्र प्राचुर्यादत्र कामगतम् ॥ प्रकृतिप्रभु गम्भीर प्रकीर्णपूर्वा जडाश्रतुर्भेदाः । गणनातीतमवान्तरमन्तरमेषां विशेषाणाम् ॥ पीडाकरमितरेषामबुद्धिपूर्वप्रवृत्ति पर्यन्तम् । अज्ञत्वमिङ्गितानां जडजनसाधारणो धर्मः ॥ विक्रीतावनिलब्धम वितरन् मन्त्रीषधिव्यापृतः वेश्यावर्जनहेतवे कृशतनुः दुश्चिन्तयाऽयं जडः ! दूरीभूतसमा (दा) गमो बत तया शेषं नयत्यायुषः सर्वं दुष्कृतकर्मणः ह(फ) लमिह प्रायेण पण्यस्त्रियः || इति जडवृत्ते गम्भीरजडपरिच्छेदश्रतुर्थः ॥ * Acharya Shri Kailassagarsuri Gyanmandir साकल्येन जडानां वक्ष्यति शरदां शतेन को वृत्तम् । अथ दर्शितदिङ्मात्रं सङ्कीर्णजनस्य कथयामि ॥ * सरभसतादि(भि)राच(ति)रितवचसस्तस्यामुना समित्रस्य । भवति विरोधस्सहसा संभ्रान्तः स्त्रीकृताक्रन्दः || No. 11971, पुष्पबाणविलासः, सव्याख्यः. PUSPABANAVILASAḤ WITH COMMENTARY. Pages, 108. Lines, 16 on a page. Begins on fol. 16 of the MS. described under No. 1782. Written on one side of paper. Complete in 26 stanzas. 8001 A number of erotic stanzas attributed to Kalidasa. According to a Madras Telugu edition of the work and of the commentary, the latter was written by Venkatapanditaraya, a collegue of Bhaskara bhaṭṭācārya and Raghunathamiśra. The commentary is called Śṛngara eandrika. Beginning: श्रीमद्गोपवधूस्वयंग्रह परिष्वङ्गेषु तुङ्गस्तनव्यामर्दाद्गलितेऽपि चन्दनरजस्यङ्गे वहन् सौरभम् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy