SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 798 इति श्रीगतिगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥ इति श्री . . . . अक्लेशकेशवो नाम द्वितीयः सर्गः ॥ इति श्री . . . . मुग्धमाधवो नाम तृतीयः सर्गः ॥ इति श्री . . . . स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥ इति श्री . . . . अभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥ इति श्री . . . . वासकसज्जिकावर्णने धृष्टवैकुण्ठो नाम षष्ठः सर्गः ॥ इति श्री . . . . विप्रलब्धावर्णने नागरनारायणो नाम सप्तमः सर्गः॥ इति श्री . . . . स्वण्डितावर्णने विलक्षलक्ष्मीपति माष्टमः सर्गः ॥ इति श्री . . . . कलहान्तरितावर्णने मुग्धमुकुन्दो नाम नवमः सर्गः ।। इति श्री . . . . मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥ श्री . . . . राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥ End: यद्गन्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतवमपि यत्काव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ श्रीभोजदेवप्रभवस्य रामादेवीसुत श्रीजयदेवकस्य । पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy