SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7984 A DESORIPTIVE CATALOGUE OF Beginning: जननि जलधिकन्ये जायतां श्रेयसे मे जलरुहमयमालाजातसौहार्दबन्धा। सकलकुशलसूतिः संसृतिक्लेशहन्त्री समनुगतकृपा ते सादरालोकधारा ।। विविधविधिविपाकयोगात्सति सद्यस्तनमहीभृदवपाते । तस्मै करं दिशेत्कः तत्र पुरा सुरखकरप्रसारोऽपि ॥ यो हि पतितापचरितं दूरीकुरुते सुरत्त एव कुचः । मुक्तोपमस्य धन्या लोकाः क्षम(क्षाम्य)न्ति नरकरहितस्य ॥ नीरन्ध्रभवनिशीथे यः श्रीकान्तं पयोधराभिख्यम् । __ वस्तु किमाप स्वपुण्यैः पश्येत्तस्योदियात्किमहरीशः ॥ Colophon: इति कुचशतकम् ॥ The soribe adds इत्यस्तोकाध्वरिकावविद्वन्मणिकाञ्चिघठाम्बु - अल्लुण्डु - अरशाणिपाला • आत्रेयश्रीनिवासाचार्येण लिखितं कुचशतकम् ॥ End: No 11937. गीतगोविन्दम्. ___GITAGOVINDA M. Pages, 49. Lines, 20 on a page. Begins on fol. 463(a) of the MS. described under No. 1800. By Jayadiva. Same work as that described under No. 22 of M. Seshagiri Sastri's Report on a Search for Sanskrit and Tamil MSS., No. 2. The title hoadings of the 12 Sargas into which the work is divided are givon in the MS. Beginning: गीतगोविन्दे सामोददामोदरः ॥ मेधैमैदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैः नक्तं भारुण्य त्वमेव तमिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशत ललितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोन्यन्ति यमुनाकूले रहाकेलयः ॥ वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेतमेतं करोति जयदेवकविः प्रबन्धम् ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy