SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAB SANSKRIT MANUSCRIPTS. 7979 तस्य पृष्ठे पश्चाद्भागे प्रेवन्तश्चलन्तः नरवानामशवः तेषां चयः समूहस्तेन संवलितो मिश्रितः। पुनः कीदृशः मञ्जरितपल्लवकर्णपूरलोभभ्रमद्रमरविभ्रममृत् मञ्जरितः संजातमञ्जरीकृतः । तदस्य संजातं तारकादिभ्य इतजिति इतच्प्र. त्ययः। मञ्जरितश्चासौ पल्लवश्व स एव कर्णपूरः कर्णावतंसः तत्र लोभेन स्पृहया भ्रमन् (यः) भ्रमरः तस्य विभ्रमलीलां बिभर्तीति विभ्रमभृत् ; अत्र उपमालं. कारः–नखांशुचयमञ्जर्योः पाणिपल्लवयोः कटाक्षभ्रमरयोश्च सादृश्यप्रतीते. विद्यमानत्वात् । 'यथा कथं चित् सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सेत्युक्ता' इत्युक्तत्वात् । अत्र कविः शृङ्गाररसात्मकं काव्यं प्रारभमाणः आदौ वीररसाभिव्यजिकां देव्या धनुराकर्षणक्रियां किमर्थमुक्तवानिति नाशङ्कनीयम्, यतः शृङ्गाररसात्मिकाया एव वश्यमुखीसंज्ञायाः देव्याः ध्यान विवक्षितवान् । उक्तं च त्रिपुरासारसिन्धौ-- सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः । जगजैत्री जपारक्तां देवीं वश्यमुरवीं भजे ॥ सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदलालसेन । यस्ताडयते दयितया प्रणयापराधात सोऽङ्गीकृतो भगवता मकरध्वजेन। स्पष्टोऽर्थः । अत्र दयितापादेन ताडितोऽपि भगवता मकरध्वजेनाङ्गीकृतइत्यनेनान(या)उपलालिताः किमुतेत्ययमर्थः सूचितः । एतावता कामपुरुषार्थस्योपादेयत्वमुक्तम्)॥ Colophon: इति श्रीवीरनारायणसकलविद्याविशारदपेदकोमटिवेमभूपालविरचिता शृङ्गारदीपिका समाप्ति(:)प्ता। End: No. 11922. अमरुशतकम्, सव्याख्यानम्. AMARUŠATAKAM WITH COMMENTARY. Substance, palm-leaf. Size, 183 x 13 inches. Pages, 96. Lines, 7 on a page. Character, Telugu. Condition, injured. Appearance, old. Begins on fol. 18a. The other work herein is Kaviraksasiya with commentary la.. Almost complete. Same work as the above. Copying was finished on Sunday, the 5th day of Mágha Suddha of Durmukhi, by Dharmayya for Oharla Nārāyaṇa. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy