SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7978 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir No. 11921. अमरुशतकम्, सव्याख्यानम्. AMARUSATAKAM WITH COMMENTARY. Substance, paper. Size, 9 x 7 inches. Pages, 119. Lines, 18 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. 806. The other works herein are Viśvaguṇādarsa 1a, Prahasana 145a, Mukundānandabhāna 177a. The text is the same as the above; the commentary called Sṛngāra. dipika is by Pedda Kōmați Vēmabhūpāla also known as Vīrauārāyaṇa. The plan of the commentary is given in three stanzas in the introduction. Beginning : वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । शिवरस्पन्दे विश्वमेतद्व्यवस्थितम् || आसीच्चतुर्थान्वयचक्रवर्ती वेमक्षितीशो जगदेकवीरः । एकादशेति प्रतिभाति शङ्का येनावतारः परमस्य पुंसः ॥ अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् । श्रुत्वा विकसितचेतास्तदभिप्रायं प्रकाशनं नेतुम् ॥ मूलश्लोकान् समाहृत्य प्रक्षिप्तान् परिहृत्य च । विधत्ते विदुषामिष्टां टकिां शृङ्गारदीपिकाम् ॥ अवतारोऽथ सम्बन्धोऽभिप्रायो भावलक्षणम् । नायिका तदवस्थाश्च नायकश्च ततो रसः ॥ अङ्गानि कैशिकीवृत्तेरलङ्कारस्ततः क्रमात् । इत्येतानि प्रवक्ष्यन्ते यथासम्भवमञ्जसा ॥ मत्र कविस्तावदविघ्नेन ग्रन्थपरिसमाप्त्यर्थमिष्टदेवतास्मरणद्वारेणाशिषं प्रयुङ्क्ते — ज्याकष्टिबद्ध कटकामुखपाणिपृष्ठप्रेङ्खन्नरखांशुचय संवलितो मृडान्याः। त्वां पातु मञ्जरितपल्लव कर्णपूरलो मभ्रमद्भ मरविभ्रमभूत्कटाक्षः ॥ मृडान्याः दुर्गायाः कटाक्षः आपङ्गदर्शनं त्वां पात्विति सम्बन्धः । कीदृशः कटाक्षः । ज्याकृष्टिबद्धकटकामुखपाणिपृष्ठप्रेङ्गन्नखांशुचयसंवलितः ज्याकृष्टये बद्धकटकामुखपाणिः कटकामुखो नाम धनुराकर्षणहस्तविशेषः । तदुक्तम् । तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्टेन पीड्यते । यस्मिन्ननामिकायोगान्स हस्तः कटकामुखः || For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy