SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7766 A DESCRIPTIVE CATALOGUE OF निर्दिशन् कथामुपक्षिपति–श्रिय इति । आदितः श्रीशब्दप्रयोगाद्वर्णगणादि. दोषशुद्धि त्रातीवोपयुज्यते । तदुक्तम् देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि वा ॥ इति । कुरुणां निवासाः, कुरवो जनपदाः । तस्य निवास इत्यण प्रत्ययः । जनपदे लुप् । तेषामधिपस्य सम्बन्धिनीम् ; शेषे षष्ठी । श्रियः राज्यलक्ष्म्याः ; कर्तृकर्मणोः कृतीति कर्मणि षष्ठी । पाल्यतेऽनयेति पालनी, ताम् ; प्रतिष्ठापिकामित्यर्थः । प्रजा(नु)रागम्लत्वात् तत्सम्पद इति भावः । End: ___ बजेति । शिवेन व्रज स्वपुरं गच्छ । रिपुलोकं जयेत्युक्तः । यतः । पादपद्मानतः शिवपदपङ्कजानतस्तन् तथा देवसङ्घः श्लाघितः स्तुतः । अत एव धृता गुर्वी जयलक्ष्मीः (येन सः) पाण्डुपुत्रः निजगृहं स्वाश्रमं गत्वा प्राप्य अथ सादरं यथातथा धर्मसूनुं राजानं ननाम ॥ Colophon: इतिश्रीपदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायामष्टादशः सर्गः ॥ No. 11483. किरातार्जुनीयव्याख्यानम्-घप्टापथः. KIRATARJUNIYAVYAKHYĀNAM : GHANTAPATHAH. Pages, 77. Lines, 7 on a page. Begins on fol. 22a of the MS. described under No. 11472. Contains the Sargas one to three complete, and the first stanza only of the fourth Sarga. Samo work as the above. No. 11484. किरातार्जुनीयव्याख्यानम्-घण्टापथः. KIRĀTĀRJUNIYAVYĀKHYĀNAM : GHANTAPATHAŲ. Pages, 57. Lines, 6 on a page. Begins on foll. 5a and 27b of the MS. described under No. 11476, Contains the Sargas three and four complete. Same work as the above. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy