SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: No. 11903. हंस दूतः. HAMSADÜTAH. Pages, 32. Lines, 21 on a page. Begins on fol. 110a of the MS. described under No. 11829. Acharya Shri Kailassagarsuri Gyanmandir Complete. This is a short poem composed in imitation of Kalidasa's Meghasandesa, by Rûpagōsvamin. Unlike other Sandēsa works, this work is written in the Sikhariņi metre. The work describes the love-message sent by Kṛṣṇa to Rādhā. Complete. Beginning: दुकूलं विभ्राणो दलितहरितालद्युतिहरं जपापुष्प श्रेणीरुचिरुचिरपादाम्बुजतलः । तमालश्यामाङ्गो दरहसितलीलाश्चितमुखः परानन्दाभोगः स्फुरतु हृदि मे कोऽपि पुरुषः ॥ यदा यातो गोपीहृदयमदनो नन्दसदनान्मुकुन्दो गान्धि (न्दि ) न्यास्तनयमनुविन्दन्मधुपुरीम् । तदामाङ्गीच्चिन्तासरिति घनघूर्णापरिचयैराधायां बाधामय पयसि राधा विरहिणी || कदाचित्वेदामि विघटयितुमन्तर्गतमसौ सहालीभिर्लेभे तरलितमना यामुनतटीम् । चिरादस्याश्चित्तं परिचितकुटीरावकलनादवस्थां तस्तार स्फुटमथ सुषुप्तेः प्रियसखीम् ॥ प्रपन्नः प्रेमाणं भगवति सदा भागवतभाक् पराचीनो जन्मावधि भवरसाद्भक्तिमधुरः । चिरं कोऽपि श्रीमान् जयति विदितः साकरतया धुरीणो धीराणामधिधरणि वैयासकिरिव ॥ रसानामास्थानैरपरिचितदोषः सहदयैमुरारातिक्रीडानिबिडघटनारूपसहितः । प्रबन्धोऽयं बन्धोरखिलजगतां तस्य सरसां प्रभोरन्तः सान्द्रां प्रमदलहरीं पल्लवयतु | Colophon: इति श्रीरूपगोस्वामिविरचितं हंसदूताख्यकाव्यं समाप्तम् ॥ For Private and Personal Use Only 7969
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy