SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7934 A DESCRIPTIVE CATALOGUE or तस्यानुजास्ति भूपाल पृथ्वीदेव्यभिधानिका। तस्या रूपं सयेदानी लिग्वित्वानीतमीदृशम् । Colophon: इत्युभयभाषाकवि चक्रवर्ति श्रीमल्लिषेणसूरिविरचितायां नागकुमारपञ्चमी कथायां प्रथमः सर्गः ॥ End: राज्यं कुर्वन्नसावस्थाद्वर्षाण्यष्टशतानि च । कुमारावस्थया तस्थौ वर्षाणां सप्तातं तथा ॥ स्थितो वर्षचतुष्पष्टिं छिद्रस्थावस्थया ततः । स भूत्वा केवलज्ञानी तस्थौ षट्षष्टिवत्सरान् ।। एवं नागकुमारस्य प्रोक्तं वर्षसहस्रकम् । काले नेमिजिनेन्द्रस्य परमायुप्कमदिशम् ।। श्रुत्वा नागकुमारचारुचरितं श्रीगौतमेनोदितं भव्यानां सुखदायकं भवहरं पुण्याश्रवोत्पादकम् । नत्वा तं मगधाधिपो गणधरं भक्तय। पुनः प्रागमत् श्रीमद्राजगृहं पुरन्दरपुराकारं विभूत्या समम् ।। Colophon: इत्युभयभाषाकविचक्रवर्तिश्रीमील्लषेणसूरिविरचितायां नागकुमारपञ्चमी. कथायां निर्वाणागमनं नाम पञ्चमः सर्गः । जिनकषायरिपुर्गुणवारिधिः नियतचारुचरित्रतपोनिधिः । जयतु भूपति(कि)रीटविघटितक्रमयुगो जिनसेनमुनीश्वरः ।। अजनि तस्य मुनेर्वरदीक्षितो विगतमानमनोदुरितान्तकः । कनकसेनमुनिर्मुनिपुङ्गवो वरचरित्रमहाव्रतपालकः ।। जितमदोऽजनि तस्य महामुनेः प्रथितवा(ग् )जिनसेनमुनीश्वरः । सकलशिप्यवरो हतमन्मथो भवमहोदधितारतरण्डकः ॥ तस्यानुजश्चारुचरित्रत्तिः प्रख्यातकीर्तिर्भुवि पुण्यमूर्तिः । नरेन्द्रसेनो जितवादिसेनो विज्ञाततत्त्वो जितकामसूत्रः ॥ तच्छिष्यो विबुधाग्रणीर्गुणनिधिः श्रीमल्लिषेणायः सञ्जातः सकलागमेषु निपुणो वाग्देवतालङ्कृतः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy