SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7933 Complete in five Sargas. A Jaina poem treating of the story of Nāgakumāra also known as Pratyandhara. son of a Magada king by his wife Pșthvīdēvī, daughter of King Srivarman and Srīmati. The name of Nāgakumăra was given to the hero because he is said to have been protected by the Naga damsels when he accidentally fell into water. He is said to have lived for 1,000 years. The author of the poem is Mallisena who is stated to have been the disciple of Narēndrasēna, the younger brother of Jinasena and the son of Kanakasēna, who was the son of Jinasēna. Beginning: भाति पुण्ड्रेक्षुवाटैश्च शालिक्षेत्रैविराजितम् । बहुधा पुष्पवाटीभिर्मातुलुङ्गादिसत्फलैः ॥ ग्रामैद्रोणमुरवैः स्वेटैः मण्टपैश्च सपत्तनैः । रवर्वटनगरैर्नित्यं भाति संवाहनैरपि। भोगिभिर्वहुभिः पूर्ण नागालयसमं पुरम् । भुवनत्रयविख्यातं तत्रास्ति कनकाह्वयम् ।। दीर्घिकाकूपवापीभिः महोद्यानवनैः सदा । चतुर्दिशासु तद्भाति तटाकैः पद्ममाण्डतैः । निर्जितारातिषवर्गशक्तित्रयसमन्वितः । सप्ताङ्गराज्यसम्पन्नो नृपस्तत्र जयन्धरः ।। विशाललोचना नाम्ना तद्राज्ञी हंसगामिनी ॥ सज्जनश्रीरिवात्यन्तसरला मधुरस्वरा । तयोईयोः समुत्पन्नः श्रीधरः श्रीधराह्वयः ।। सूनुः सर्वकलावेदी सत्यशौचगुणान्वितः । नीतिशास्त्रपरिज्ञानी स्वामिभक्तः प्रियंवदः ।। जयन्धर इति ख्यातो मन्त्री मन्त्रगुणान्वितः । द्रष्टुमायातवान् भूपं वणिग्वासवसंज्ञकः॥ * सुराष्ट्राख्यजनान्तेऽस्ति गिर्यादिनगरं पुरम् ।। श्रीवर्मा तत्र भूपालः श्रीमती तस्य वल्लभा। तयोर्द्वयोरभूत्पुत्रो हरिवर्मेति विश्रुतः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy