SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7920 Beginning : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Begins on fol. la of the MS. described under No. 11318. The commentary is by Sankarakavi. Complete. Acharya Shri Kailassagarsuri Gyanmandir निचितं खमुपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः । सलिलैर्निहितं रजः क्षितौ रविचन्द्रावपि नोपलक्षितों ॥ क्रियते घटकर्परस्य टीका विदुषा शङ्करभक्तशङ्करेण । शिवमङ्गलमूर्तिकामलक्ष्मीं सततं सूर्यमजं गुरुं च नत्वा ॥ Colophon : अत्र वस्तुनिर्देशात्मकं मङ्गलमस्ति । अथ पञ्चभिः श्लोकैः कुलकमाह । तल्लक्षणं तु “ द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः कुल ( श्लोकै) विशेषकम् । कालाभ्यं (पकं ) चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् " इति [ लक्षणात् ] । तत्र काचिद्वयस्य प्रोषितभर्तृकां नायिकां प्रति वदति । तत्र द्वितीय श्लोकस्थं सम्बोधनमत्र ग्राह्यम् । निचितमिति । हे कुन्दसमानदन्ति । नीरदैर्मेधैरुपत्यागत्य खमाकाशम् " खमिन्द्रियेषु खे स्वर्गे ” इति विश्वः । निचितं व्याप्तम् । अस्तीति शेषः । कथम्भूतैनीरदैः । प्रियहीनाहृदयावनीरदैः । प्रियेण हीना तस्याः हृदयं वक्षः ; "हृदयं वक्षसि स्वान्ते ” इति विश्वः । तदेव अवनी पृथिवी घटखं दपे दंती (रदन्ति) लिखन्ति पीडयन्ति ते प्रियहीना हृदयावनीरदास्ते । किञ्च सलिलैर्जलैः क्षितौ पृथिव्याम् । रजः धूलिः । “ रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः " इत्यमरः । निहितं स्थापितम् । आपः स्त्री भूनि वार्वारि सलिलं कमलं जलम् " इत्यमरः । किं च रविचन्द्रावपि हंसग्ला (वा) वपि । नोपलक्षितौ न दृष्टौ । जनैरिति शेषः । मेघैराच्छि(च्छ)न्नत्वादित्यर्थः । अस्मिन् श्लोके वैतालिकं छन्दः । किल(कला)वैतालीयेऽन्ते बलो (रलौ ) गुरु : " इति लक्षणात् ॥ १ ॥ 66 न समात्र परा End: पातुं योग्यं पेयम्। अम्बु पयः । आलम्ब्य करे धृत्वा । किंविधः अहम् । तृषितः ; पयस्सु तृटू सञ्जाता यस्य सः, जलं पातुमिच्छन्नित्यर्थः । वसन्ततिलका छन्दः ॥ इति श्रीकालिदासकृते घटखपरकाव्ये टिप्पणं समाप्तिमगमत् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy