SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7916 A DESCRIPTIVE CATALOGUN 0 शंसन्ति त्वां ननु परभृतं शैशवे यद्धृतोऽन्ये: पत्रिवाताभरण भरणेनाद्य सत्यं परेषाम् ॥ एवं तस्या विरहविधुरं जीवितं स्थापयित्वा गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् । पन्य श्रीः स्यान्मदननृपतेः कोकिला तेऽनुकूला भूयान्मैव सरुदपि तया विप्रयोगप्रसङ्गः ॥ Colophon: इत्युत्तरसन्देशः ॥ - -- No. 11836. क्षत्रचूडामणिः. KSAT RACUDAMA NIH. Substance, paper. Size, 133x8, inclhis. Pages, 27. Lines, 5 on a page. Character, Grantha. Condition, good. Appearance, new. Begins on fol. 108a. The other works herein are Rajasekharacarita la, Uttararamayanacampu 732. Contains the first five Lambas complete. This is a short poem relating the story of a Jaina king pamod Satyandhara. By Vadibhasimhasuri. Beginning: श्रीपतिर्भगवान् पुप्याद्भक्तानां वः समीहितम् । यद्भक्तिः शुल्कतामेति मुक्तिकन्याकरग्रहे । संक्षेपेण प्रवक्ष्यामि चरितं जीवकोद्भवम् । पीयूषं न हि निश्शेषं पिबन्नेव सुखायते ॥ श्रेणिकप्रश्नमुद्दिश्य सुधर्मो गणनायकः। यथोवाच मवा(या)प्येतदुच्यते मोक्षलिप्सया ॥ इहास्ति भारते खण्डे जम्बूद्वीपस्य मण्डने । मण्डलं हेमकोशाभं हेमाङ्गदसमाह्वयम्॥ तत्र राजपुरी नाम राजधानी विराजते । राजराजपुरीसृष्टौ स्रष्टुर्या मातृकायते ॥ तस्यां सत्यंधरो नाम राजाभूत् सत्यवाङ्मयः॥ वृद्धसेवी विशेषज्ञो नित्योद्योगी निराग्रहः ॥ महिता महिषी तस्य विश्रुता विजयाख्यया। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy