SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7915 village on the banks of the Pālār in the North Arcot district. This poem is said to have been written in response to a similar poem named Bhragasandēśa written and sent to the author by Vasudevanambūri, a poet in the court of Ravivarma and Godavarma who ruled at Calicut. Beginning: सौधे तुङ्गे सह दयितया कोऽपि संक्रीडमानः प्राप स्वाप परमपुरुषः शेषभोगे श्रियेव । चित्रा दैवी गतिरियमसौ शैलजामण्डितायां काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म ॥ तत्र द्विवान् प्रियसहचरीविप्रयोगातिदीर्घान् कामातोंऽयं शिव शिव समुल्लङ्घय मासान् कथंचित् । चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं चूताङ्करास्वदनरसिकं कोकिलं सन्ददर्श ।। गन्तव्यस्ते त्रिदिवविजयी मङ्गलाण देशः प्राप्तः ख्याति विहिततपसः प्राग जयन्तस्य नाम्ना । पारे चूाः परिसरसमासीनगोविन्दवक्षो. लक्ष्मीवीक्षाविवलितसुधाशीतलः केरलेषु । मुक्ताजालेर्धवलपुलिनं वीचिमालाविकीर्णैः कूलाध्वानं कुसुमितक(त)रुस्निग्धमालम्बमानः । देशाद्देशं व्रजसि कुतुकात्तानमुग्धाङ्गनानां वामाक्षीणां नयनपुलकैः सादरं पीयमानः ॥ कुर्यात् प्रीतिं तव नवनयोः कुक्कुटकोडनाम प्रासादाग्रोल्लिखितगगनं पत्तनं तत्प्रतीतम् । यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः शूराग्रण्यश्शिखरिजलधिस्वामिन(नः)पालयन्ति । End: एतत्कृत्यं प्रियसख मम भ्रातुरातस्य कृत्वा नासीरः स्या जगति करुणाशालिनां संविभागे । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy