SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7888 श्रीदेवराजविदुषा शिशुपालवधाभिधे । काव्ये करिष्यते टीका नातिसमक्षप्तविस्तरम ।। आलोच्य माधकाव्यस्य व्याख्यानानि बहून्यलम् । तत्तयाख्याग।। अर्था लिख्यन्ते केवलं यथा (मया) | हरिदासात्त तात्पर्य वल्लभात्पदनिणेयम्। ज्ञात्वा श्रीरङ्गादेवाद्याद्यत्सारं तच्च लिख्यते ।। अतोऽनेन कृतो ग्रन्थ इनि खण्डनतत्परः । मा स यासीजनः खेदं मा च भाविष्ट दूषणम् ॥ वाक्यार्थान्वयतात्पर्यसमासपदनिर्णयाः । अत्र सा देवराजीयव्याख्या विजयते भुवि ।। प्रारिप्सितग्रन्थपरिसमाप्तिप्रत्यूहप्रशमाय प्रथमं मङ्गलाचरणं कर्तव्यामति स्मरणात् श्रीशब्दं प्रयुञ्जानः श्रीपति चरितोच्चारणमेव प्रयोजनभूतपरमपुरुषार्थश्च भविष्यतीति कविस्तत् परामृशति- श्रिय इत्यादि । हरिः हिरण्यगर्भाअभुवं मुनिं ददर्श इति । को हरिः। श्रिय पतिः लक्ष्मीनाथो विष्णुः। स कीदृशः। जगनिवासः जगतां भुवनानामावासः आश्रयो रक्षकः । अतश्च जगच्छासितुं श्रीमति वसुदेवसद्मनि जगन्निवासत्वादेव वसुदेवभवने वासस्य जगच्छासनं प्रयोजनमुच्यते । एतेन कमोधीनजननत्वं भगवतो निरस्तम् ।। Colophon: इति श्रीमद्वैपायनभट्ठसूनुना देवराजाचार्येण विरचिते सारसङ्घहणाहये माघव्याख्याने तृतीयः सर्गः ॥ End: __क्रान्तमिति । नवप्रभाजालभृतां मनोहरदीप्तिपुञ्जधारिणां मणीनां काश्चनवप्रभाजा सुवर्णतटसेविन्या। No. 11813. शिशुपालवधः, सव्याख्यः. ŠIŚUPĀLAVADHAH WITH COMMENTARY. Substance, paper. Size, 13, x 5 inches. Pages, 300. Lines, 14 on a page. Character, Dāvanāgai. Condition, injured. Appearance, new. Contains the 12 Sargas complete and the first stanza of the 13th Sarga. This commentary is called Artbadipikā and was composed by Haridăsa, son of Vişnudāsa and Mülādēvī. Vişnudāsa is said to have been proficient in astronomy and astrology and was the son of Saktūmisra who is said to bave appeased God Vişnu at Murārinagara. Saktāmiéra was the son of Jyēștha of the Rudra iamily and of Kāsy apagötra and a resident of Lābhapura. Haridāsa quotes Kävyadarpaņa. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy