SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7802 A DESCRIPTIVE CATALOGUE OF यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः । सतामाहितवहीनां विहारस्थेयतां ययौ ॥ समवर्धत तद्वंश उपर्युपरि पर्वभिः । यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ नहुषः समभूत्तस्मिन्नैरावत इवाम्बुधौ । यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन ॥ नरेन्द्रास्तस्य वीरस्य नामचिहैरलङ्कताः । जङ्गमाः पृथिवीचके जयस्तम्भा इवाभवन् ।। वीरो रस इवोत्साहान्नहुषादप्यजायत । ययाति म येनैन्द्रमर्धासनमधिष्ठितम् ॥ यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः । समानगणनालेख्ये नि(नि)स्समाननिषद्यते । वंशे समभवत्तस्य वसुदेवः क्षितीश्वरः । जनकः प्राग्मवे योऽभूद्देवदानवयूथयोः ॥ आनकानां च दिव्यानां दुन्दुभीनां च निस्वनैः । सह जातं तमाचख्युराख्ययानकदुन्दुभिम् ॥ End: आसीदेवं परिणतमयि(यी) द्वारका द्वापरान्ते व्यासप्रख्या विभजनमवद्वेदशाखोपमानम् ! चिन्तातीतं यदुपतिमनःप्रीतिचिन्तामणीनामेकं तासां नवरसभुजां भाग्यमेकातपत्रम् ॥ गुरुभिरनधचित्तैराहितोदारभूमा सुरहितरसमेतत्सूनृतं वेङ्कटेशः । व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां कविकथकमृगेन्द्रः क्षेमदं [काव्यरत्नम् । Colophon: इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनायस्य वेदान्ता. चार्यस्य कृतिषु यादवाभ्युदये काव्यरत्ने चतुर्विशः सर्गः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy